अकालमेघोदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालमेघोदयः, पुं, (अकाले यः मेघानाम् उदयः ।) कुज्झटी । इति शब्दमाला ॥ अकाले मेघानामुदयः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालमेघोदय¦ m. (-यः)
1. Unseasonable cloudiness.
2. A fog or mist. E. अकाल with मेघ a cloud, and उदय rising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालमेघोदय/ अ-काल--मेघो m. unseasonable rising of clouds or mist.

"https://sa.wiktionary.org/w/index.php?title=अकालमेघोदय&oldid=483717" इत्यस्माद् प्रतिप्राप्तम्