अग्रीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रीयम्, त्रि, (अग्रे भवः अग्र + छ) प्रधानं । इत्य- मरः ॥ अग्रजे पुं, । इति तट्टीकायां रमानाथः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रीय वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।58।1।6

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रीय¦ पु॰ अग्रे भवः अग्र + छ। ज्येष्ठभ्रातरि। श्रेष्ठे, उत्तेच त्रि॰।
“अग्रीयभागं ददतेऽस्य दैत्या” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रीय [agrīya], a. [अग्रे-भवः; अग्र-छ] Foremost, best &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रीय mfn. best L.

अग्रीय m. elder brother L.

"https://sa.wiktionary.org/w/index.php?title=अग्रीय&oldid=484218" इत्यस्माद् प्रतिप्राप्तम्