यजमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमानः, पुं, (यजतीति । यज् + शनच् ।) अध्वरे आदेष्टा । तत्पर्य्यायः । व्रती २ यष्टा ३ । इत्य- मरः । २ । ७ । ८ ॥ (यथा, श्रीमद्भागवते । ३ । १६ । ८ । “नाहं तथाद्मि यजमानहविर्विताने श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”) “व्रत्यादित्रयं यजमाने । अध्वरे यागविषये मम इष्टसम्पादनाय यथार्थं कर्म्म कुरु इति ऋत्वि- जामादेशको यागस्वामी व्रत्यादिशब्दत्रयवाच्य इत्यर्थः । व्रतमणाजिनादिधारणं विद्यतेऽस्य व्रती इन् । यजते इति तृनि यष्टा । शाने यजमानः । स व्रती सोमपानवति अध्वरे यज- मानः सन् दीक्षित उच्यते अन्यत्राप्युपचारात् । दीक्ष मौण्ड्येज्योपनयनव्रतादेशेषु क्तः दीक्षा- शब्दादितो वा ।” इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान पुं।

यागे_यजमानः

समानार्थक:व्रतिन्,यष्टृ,यजमान

2।7।8।1।2

यष्टा च यजमानश्च स सोमवति दीक्षितः। इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्.।

सेवक : यज्ञः

 : सोमयाजिः, यजनशीलः, विधिवद्_होता, बृहस्पतियागकर्ता, विश्वजिदादियज्ञकर्ता, यजुर्वेदकर्मकर्ता, सामवेदकर्मकर्ता, ऋग्वेदकर्मकर्ता

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान¦ पु॰ यज--शानच्। होत्रादेर्नियोक्तरि प्रधानकर्मफलयुते।

३ महादेवमूर्त्तिभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान¦ mfn. (-नः-ना-नं) Worshipping. m. (-नः)
1. An employer of priests at sacrifice, the person who institutes its performance, and pays the expence of it.
2. A patron, a host. E. यज् to worship, शानच् aff. of the present participle, with मक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान [yajamāna], a. [यज्-शानच्] Sacrificing, worshipping.

नः A person who performs a regular sacrifice and pays its expenses; जगाम यज्वा यजमानलोकम् R.18.12; ततः प्रविशति कुशानादाय यजमानशिष्यः Ś.

A person who employs a priest or priests to sacrifice for him.

(Hence) A host, patron, rich man.

The head of a family.

The head of a tribe. -Comp. -शिष्यः the pupil of a sacrificing Brāhmaṇa (of one who himself performs a sacrifice); Ś.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान mfn. sacrificing , worshipping etc.

यजमान m. the person paying the cost of a sacrifice , the institutor of a -ssacrifice (who to perform it employs a priest or priests , who are often hereditary functionaries in a family) S3Br. etc. ( f( ई). the wife of a -Y यजमानBhP. )

यजमान m. any patron , host , rich man , head of a family or tribe Pan5cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the man who installs a new image, becomes part of the deity; the presiding deity is Ugra. M. २६५. ३८, ४१.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमान पु.
(यज् + शानन्, पूङ्यजोः शानन्, पा 3.1.128) यज्ञ करने वाला, यज्ञ का प्रायोजक। अपनी ओर से पुरोहितों को कर्मकाण्ड का अनुष्ठान करवाने के लिए लगाता है। उसे ‘स्वामी’ समझा जाता है, जो किसी देवता को आहुति समर्पित, (द्रव्य त्याग) करता है, 1.7.2०. वह यज्ञ का व्यय वहन करता है और ऋत्विजों को दक्षिणा देता है। उसे कुछ निश्चित मन्त्रों का वाचन भी करना होता है और कुछ वस्तुओं, जैसे-हविर्द्रव्य अथवा उपकरणों का विशिष्ट अवसरों पर स्पर्श करना होता है। वह यजमानों के लिए वर (ऋत्विगभिलाषित वस्तु) का भी चयन करता है (वरवरण); यज्ञ से सम्बन्धी व्रत का पालन करता है तथा वेदि एवं शाला आदि के लिए माप ‘प्रमाण’ का भी कार्य करता है, ‘दान-वाचनान्वारम्भण-वर-वरण-व्रत-प्रमाणेषु यजमानं प्रतीयात्’, का.श्रौ.सू. 1.1०.12. उसे सोम याग में अपनी पत्नी के साथ ‘दीक्षा’ की प्रक्रिया से भी गुजरना होता है। उसके कर्त्तव्यों को ‘याजमान’ कहा जाता है 4;

"https://sa.wiktionary.org/w/index.php?title=यजमान&oldid=503629" इत्यस्माद् प्रतिप्राप्तम्