cryptography

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : गूढलेखनशास्त्रम् । गुप्तलेखनशास्त्रम् । गुप्तलेखनपद्धति: -स्त्री । सन्देशसङ्कूटनतन्त्रम् इदम् यस्य प्रयोगेण ईप्सितस्वीकर्ता मात्र तं सन्देशं पठितुं शक्नोति , नान्य: । The science of coding messages so that they cannot be read by any other than the intended recipient

"https://sa.wiktionary.org/w/index.php?title=cryptography&oldid=482607" इत्यस्माद् प्रतिप्राप्तम्