अकिल्विष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिल्विषः, त्रि, (नास्ति किल्विषं यस्य । बहु- ब्रीहिः ।) किल्विषशून्यः पापरहितः । यथा, -- “न मां दोषेण सुग्रीव गन्तुमर्हस्यकिल्विषं” । इति रामायणं ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिल्विष¦ mfn. (-षः-षा-षं) Faultless, free from sin. E. अ priv. किल्विष fault.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिल्विष/ अ-किल्विष mfn. sinless S3Br.

"https://sa.wiktionary.org/w/index.php?title=अकिल्विष&oldid=483729" इत्यस्माद् प्रतिप्राप्तम्