अकल्याण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्याणम्, क्ली, (न कल्याणं । नञ्समासः ।) अ- मङ्गलं । अशुभं ॥ (त्रि । कल्याणरहितः ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्याण¦ mfn. (-ण-णी-णं) Unlucky, inauspicious. E. अ neg. कल्याण prosperous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्याण [akalyāṇa], a. [न. त.] Inauspicious, unlucky. -णम् Inauspiciousness, ill, evil, adversity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्याण/ अ-कल्याण mfn. not handsome AV.

अकल्याण/ अ-कल्याण mfn. inauspicious

अकल्याण/ अ-कल्याण n. adversity.

"https://sa.wiktionary.org/w/index.php?title=अकल्याण&oldid=483690" इत्यस्माद् प्रतिप्राप्तम्