सुतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुतः, पुं, (सूयते स्मेति । सु + क्तः ।) पुत्त्रः । इत्यमरः । २ । ६ । २७ ॥ “सूयते सुतः कर्म्मणि क्तः । पुतो नरकभेदात् त्रायते इति पुत्त्रः । ‘पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्त्र इति ख्यातः स्वयमेव स्वयम्भुवा ॥’ इति स्मृतिः ॥ किंवा पुनाति मातापितराविति त्रासुसिति त्रे निपातात् ह्रस्वत्वे पुत्त्रः । पुत्त्रो द्वितकारः एकतकारश्च ।” इत्यमरटीकायां भरतः ॥ * ॥ मातृपितृस्वभाववत्स्वभावे सुतकन्ये भवतः । यथा, -- “शीलं संभजते पुत्रो मातुस्तातस्य वै सुता । यथाशीला भवेन्माता तथाशीलो भवेत् सुतः ॥ यद्वर्णा वै भवेद्भू मिस्तद्वर्णं सलिलं भवेत् ॥ मातॄणां शीलदोषेण पितृशीलगुणेन च । विभिन्नास्तु प्रजाः सर्व्वा भवन्ति भवशीलि- नाम् ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ पार्थिवः । इति मेदिनी ॥ * ॥ (उत्पन्ने, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=सुतः&oldid=177214" इत्यस्माद् प्रतिप्राप्तम्