काकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकः, पुं, (कायते शब्दायते । कै शब्दे “इण्भीका- पाशल्यतिमर्च्चिभ्यः कन्” । उणां ३ । ४३ । इति कन् ।) स्वनामख्यातपक्षिविशेषः । काग् इति भाषा । तत्पर्य्यायः । करटः २ अरिष्टः ३ बलि- पुष्टः ४ सकृत्प्रजः ५ ध्माङ्क्षः ६ आत्मघोषः ७ परभृत् ८ बलिमुक् ९ वायसः १० । इत्यमरः । २ । ५ । २० ॥ वातजवः ११ बलः १२ दीर्घायुः १३ सूचकः १४ कृष्णः १५ ग्रामीणः १६ पिशुनः १७ कटखादकः १८ द्विकः १९ कागः २० । इति स्ततोऽर्च्चयेत्तन्निजनाममन्त्रैः । अर्घ्यासनालेपनपुष्पधूपै- र्नैवेद्यदीपाक्षतदक्षिणाभिः ॥ अभ्यर्च्चितेभ्यो विधिनोदितेन पिण्डाष्टकं तत् ददतु द्विजेभ्यः । मन्त्रेण संमग्त्र्य निवेदनार्थं कार्य्यं विचिन्त्यापसरेच्च किञ्चित्” ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकः [kākḥ], [कै शब्दकरणे-कन् Uṇ.3.43]

A crow; काको$पि जीवति चिराय बलिं च भुङ्क्ते Pt.1.24.

(Fig.) A contemptible fellow, base or impudent person.

A lame man.

Bathing by dipping the head only into water (as crows do).

A sectarial mark (तिलक).

A kind of measure.

N. of a Dvīpa. -का N. of several plants काकनासा, काकोली &c.

की A female crow. -काकी see Mbh. on IV.1.63.

कम् A multitude of crows.

A modus coeundi. -Comp. -अक्षिगोलकन्याय see under न्याय. -अञ्ची = काकजङ्घा q. v. -अदनी The Gunja plant. -अरिः an owl. -इक्षुः A reed. -उडुम्वरः, (-रिका) The fig-tree. -उदरः a snake; काकोदरो येन विनीतदर्पः Kavirāja; काकोदरसोदरः खलो जगति Bv.1.76. -उलूकिका, -उलूकीयम् the natural enmity of the owl and the crow; Mbh. on IV.2.14; Vārt.2. (काकोलूकीयम् is the name of the third Tantra in the Pañchatantra). -कङ्गुः -कङ्गुनी f. A kind of corn.-Comp. -कला N. of a plant. -चिञ्चा, -जङ्घा the Gunja plant. -चरित्रम् A part of the science of Omens based on the sound of crows.

च्छदः, च्छदिः a wag-tail.

a side-lock of hair; see काकपक्ष below. -जम्बुः A kind of rose-apple tree. -जातः the (Indian) cuckoo.-तालीय a. [काकताल-छ Mbh. on V.3.16] (anything) taking place quite unexpectedly and accidentally, an accident; अहो नु खलु भोः तदेतत् काकतालीयं नाम Māl.5; काक- तालीयवत्प्राप्तं दृष्ट्वा$पि निधिमग्रतः H. Pr.3; sometimes used adverbially in the sense of 'accidentally'; फलन्ति काक- तालीयं तेभ्यः प्राज्ञा न बिभ्यति Ve.2.15. ˚न्याय see under न्याय. -तालुकिन a. contemptible, vile. -तिक्रा, -तिन्दुका, -तुण्डिका different kinds of trees. -तुण्डम् A kind of head of an arrow (see फलम्). काकतुण्डेन वेध्यानां वेधं कुर्यात् Dhanur.66. -दन्तः (lit.) the tooth of a crow; (fig.) anything impossible or not existing; ˚गवेषणम् searching after impossibilities (said of any useless and unprofitable task). -ध्वजः the submarine fire; cf. और्व. -नासा, -नासिका, -नासिकी different kinds of trees. -निद्रा a light slumber (easily broken).-पक्षः, -पक्षकः side-locks of hair on the temples of boys and young men (especially of the Kṣatriya caste]; काकपक्षधरमेत्य याचितः R.11.1,31,42;3.28; U.3.

पदम् the sign (^) in Mss. denoting that something has been left out.

an incision in the skin. (-दः) a particular mode of sexual intercourse. -पुच्छः, -पुष्टः the [Indian] cuckoo. -पेय a shallow; काकपेया नदी Sk. -भीरुः an owl. -मद्गुः a gallinule water-hen, घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते Mb.13.111.22. -मर्दः, -मर्दकः a kind of gourd [Mar. कवंडळ]. -माची, -चिका a kind of tree (Mar. कावळी)-मृगगोचरित a. following the manner of the crow in drinking, of the deer in eating and of the cow in making water; एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म Bhāg.5.5.34.-यवः barren corn (the ear of which has no grain); यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः । नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः ॥ Pt.2.9. तथैव पाण्डवाः सर्वे यथा काकयवा इव Mb; (काकयवाः = निष्फलतृणधान्यम्). -रुतम् the shrill sound of a crow (considered as a sign of future good or evil under different circumstances); -रुहा a. kind of tree (Mar. बांडगूळ). -वन्ध्या a woman that bears only one child. -स्नानम् Bathing like a crow.

स्पर्शः The touching of a crow.

A ceremony performed on the tenth day after a death, consisting in the offering of rice to crows. -स्वरः a shrill tone (as that of a crow).

"https://sa.wiktionary.org/w/index.php?title=काकः&oldid=495554" इत्यस्माद् प्रतिप्राप्तम्