अकृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्ट [akṛṣṭa], a. [न. त.] Not tilled; not drawn. -Comp. -पच्य a. [अकृष्टे क्षेत्रे पच्यते] growing or ripening in unploughed land, growing exuberant or wild; ˚च्या इव सस्य- संपदः Ki.1.17; so ˚च्या ओषधयः; ˚च्यम् अशनं धान्यम्, &c.-पच्या (applied especially to) the earth yielding food grains, fruit etc. without being tilled; very fertile; अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी Mb. Crit. Ed.12.29.21; 12.216.16. -रोहिन् = ˚पच्य; बीजं च बालेयमकृष्टरोहि R.14.77.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्ट/ अ-कृष्ट mfn. unploughed , untilled

अकृष्ट/ अ-कृष्ट mfn. not drawn

अकृष्ट/ अ-कृष्ट n. unploughed land S3Br.

अकृष्ट/ अ-कृष्ट m. pl. N. of a kind of ऋषिs MBh. Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akṛṣṭa : m. (pl.): A class of sages.

Mentioned among those sages who observed the eternal Vedic dharma prescribed by Brahman after creating the world (sarvalokapitāmahaḥ/śāśvataṁ vedapaṭhitaṁ dharmaṁ ca yuyuje punaḥ// ...akṛṣṭāś caiva haṁsāś ca ṛṣayo…sthitā brahmānuśāsane//) 12. 160. 21. 25.


_______________________________
*1st word in left half of page p605_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akṛṣṭa : m. (pl.): A class of sages.

Mentioned among those sages who observed the eternal Vedic dharma prescribed by Brahman after creating the world (sarvalokapitāmahaḥ/śāśvataṁ vedapaṭhitaṁ dharmaṁ ca yuyuje punaḥ// ...akṛṣṭāś caiva haṁsāś ca ṛṣayo…sthitā brahmānuśāsane//) 12. 160. 21. 25.


_______________________________
*1st word in left half of page p605_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्ट वि.
(अ + कृष् + क्त) न जोता हुआ, आ.श्रौ.सू. 16.19.1०.14, हिर.श्रौ.सू. 9.6.44; 11.6.46; 2. अविलम्बित अथवा अविस्तारित (पाठ्य को ‘सामस के समय में परिवर्तित करने की स्थिति में) संहि.ब्रा. 3.7; 3.8; न. न जोता हुआ खेत अथवा भूमि तै.सं. 5.2.5.2; श.ब्रा. 7.2.2.5; 7.2.17; 9.1.3; आप.श्रौ.सू. 16.19.1०.14।

"https://sa.wiktionary.org/w/index.php?title=अकृष्ट&oldid=483777" इत्यस्माद् प्रतिप्राप्तम्