नौका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका, स्त्री, (नौरेव । नौ + स्वार्थे कन् ।) नद्यादि- सन्तरणार्थकाष्ठादिनिर्म्मितयानविशेषः । वारि- रथः । इति त्रिकाण्डशेषः ॥ तत्पर्य्यायः । नौः २ तरिका ३ तरणिः ४ तरणी ५ तरिः ६ तरी ७ तरण्डी ८ तरण्डः ९ पादालिन्दा १० उत्प्लवा ११ होडः १२ वाधूः १२ वार्व्वटः १४ वहित्रम् १५ पोतः १६ । इति शब्दरत्नावली ॥ वहनम् १७ । इति जटाधरः ॥ * ॥ अथ निष्पदयानोद्देशः । “नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते । अश्वादिकन्तु यद्यानं स्थले सर्व्वं प्रतिष्ठितम् ॥ जले नौकैव यानं स्यादतस्तां यत्नतो वहेत् ॥” अथ कालः । “सुवारवेलातिथिचन्द्रयोगे चरे विलग्ने मकरादिषट्के । ऋक्षेऽन्त्यसप्तष्वतिरेकतोऽन्ये व्रदन्ति नौकाघटनादि कर्म्म ॥ * ॥ अश्विखरांशुसुधानिधिपूर्ब्बा- मित्रघनाच्युतभे शुभलग्ने । तारकयोगतिथीन्दुविशुद्धौ नौगमनं शुभदं शुभवारे ॥” * ॥ “वृक्षायुर्व्वेदगदिता वृक्षजातिश्चतुर्व्विधा । समासेनैव गदितं तेषां काष्ठं चतुर्व्विघम् ॥” तद्यथा, -- “लघु यत् कोमलं काष्ठं सुघटं ब्रह्मजाति तत् । दृढाङ्गं लधु यत् काष्ठमघटं क्षत्त्रजाति तत् ॥ कोमलं गुरु यत् काष्ठं वैश्यजाति तदुच्यते । दृढाङ्गं गुरु यत् काष्ठं शूद्रजाति तदुच्यते ॥ लक्षणद्बययोगेन द्विजातिः काष्ठसंग्रहः ॥ क्षत्त्रियकाष्ठैर्घटिता भोजमते सुखसम्पदं नौका अन्ये लघुभिः सुदृढैर्व्विदधति जलदुष्पदे नौकाम् ॥ विभिन्नजातिद्वयकाष्ठजाता न श्रेयसे नापि सुखाय नौका । नैषा चिरं तिष्ठति पच्यते च विभिद्यते वारिणि मज्जते च ॥ न सिन्धुगाद्यार्हति लौहबन्धं तल्लोहकान्तैर्ह्रियते हि लौहम् । विपद्यते तेन जलेषु नौका गुणेन बन्धं निजगाद भोजः ॥” अथ लक्षणानि । “सामान्यञ्च विशेषश्च नौकाया लक्षणद्वयम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका¦ स्त्री नौ + स्वार्थे॰ क। नौशब्दार्थे अमरः निष्पदशब्दे

४१

२० पृ॰ तल्लक्षणादि दृश्यम्।
“क्षणमिह सज्जनसङ्ग-तिरेका भवति भवार्णवतरणे नौका” मोहमुद्गरः चतुरङ्गक्रीडाङ्गे पदार्थभेदे स्त्री तस्यास्तदाकारत्वात् तथात्वम्। चतुरङ्गशब्दे

२८

६३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका¦ f. (-का) A boat. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका [naukā], A small boat, a boat in general; क्षणमिह सज्जन- संगतिरेका भवति भवार्णवतरणे नौका Moha M.6. -Comp. -दण्डः an oar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौका f. a small boat or ship MBh. R. etc.

नौका f. the rook or castle (in the game चतुर्-अङ्ग) L.

नौका f. N. of sev. Comms.

"https://sa.wiktionary.org/w/index.php?title=नौका&oldid=500734" इत्यस्माद् प्रतिप्राप्तम्