अगार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगारम्, क्ली, (अगान् ऋच्छति । ऋगतौ । कर्म्म- ण्यण् ।) आगारं । गृहं । इत्यमरटीकायां भरतः ॥ शून्यानि चाप्यगाराणि वनान्युपवनानि च” । इति । ‘खलात् क्षेत्रादगाराद्वा’ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगार¦ न॰ अगम् न गच्छन्तमृच्छति प्राप्नोति अग + ऋ-अण्। गृहे।
“तत्रागारं धनपतिगृहानिति मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगार¦ n. (-रं) A house. See आगार E. अग a mountain, and ऋ to go; rising like a hill.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगारम् [agāram], [अगं न गच्छन्तं ऋच्छति प्राप्नोति अग-ऋ-अण्. Tv.] A house; शून्यानि चाप्यगाराणि Ms.9.265; ˚दाहिन् an incendiary अगारदाही गरदः3.158, See आगार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगार (rarely अस्, m. ) n. house , apartment([See. आगार]).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगार न.
यज्ञीय-शाला (अगिन्-क्षेत्र = अग्न्यागार, अगिन् का पवित्र स्थान) श.ब्रा. 1.1.1.11; 13.4, 1.8; बौ.श्रौ.सू. 1.54 ः 5; बौ.गृ.सू. 1.2.3; आश्व.गृ.सू. 1.7.21; 2.9.9। यह प्रतीत होता है कि विभिन्न पवित्र अगिन्यों के लिए अलग- अलग आगार या छत होते थे, देखें - अग्न्यागार, का.श्रौ.सू. 4.2.11. कुछ स्तर (काल) बाद स्थानाभाव के कारण सभी पवित्र अगिन्यां (संख्या में पाँच) एक एवं समान छत (मण्डप) के नीचे आहित होती थी, जो (गृह) या तो प्राग्वंश; ‘अगिन्शाला’ अथवा ‘विमित’ के रूप में जाना जाता था। ला.श्रौ.सू. (1.2.22 इत्यादि) में अभिव्यक्त ‘पत्नीशाला’ (शब्द) सम्मिलित अगिन्-शाला के लिए ही प्रयुक्त हुआ है; का.श्रौ.सू. 4.7.8-1० भी देखें।

"https://sa.wiktionary.org/w/index.php?title=अगार&oldid=484022" इत्यस्माद् प्रतिप्राप्तम्