दिवाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकरः, पुं, (दिवा दिनं करोतीति । कृ + “दिवाविभेति ।” ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, देवीभागवते । २ । ६ । १८ । “उदितश्च तदा भानुस्तया दृष्टो दिवाकरः ॥”) अर्कवृक्षः । इत्यमरः ॥ काकः । पुष्पविशेषः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकर पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।1।6

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकर¦ पु॰ दिवा करोरि कृ--ट।

१ सूर्ये

२ अर्कवृक्षे च
“दि-वाकरकरैः पूतं दिवास्नानं प्रगस्यते” ति॰ त॰
“दिवा-कराद्रक्षति यो गुहासु”
“दिवाकराप्लुष्टविभूषणास्पदाम्” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकर¦ m. (-रः)
1. The sun.
2. A crow.
3. A flower, the sun-flower. E. दिवा the day, and कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकर/ दिवा--कर m. " day-maker " , the sun AV. MBh. R. etc. (with निशा-among the sons of गरुडMBh. v , 3599 )

दिवाकर/ दिवा--कर m. a crow(See. दिवा-टन, below) L.

दिवाकर/ दिवा--कर m. Calotropis Gigantea(See. अर्क) L.

दिवाकर/ दिवा--कर m. N. of an आदित्यRa1matUp.

दिवाकर/ दिवा--कर m. of a रक्षस्VP.

दिवाकर/ दिवा--कर m. of a prince VP. ( = दिवा-र्कBhP. )

दिवाकर/ दिवा--कर m. of the founder of the सूर्य-भक्तsect

दिवाकर/ दिवा--कर m. of other men (also -भट्ट)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Sun god, king of the planets; फलकम्:F1:  M. १५०. १५१; २६५. ३८ and ४१. २६६. ३८. २८१. १२. वा. २८. ३२.फलकम्:/F is Agni; फलकम्:F2:  Ib. ५३. २९, ३०.फलकम्:/F different positions of, in the sky in different lands; फलकम्:F3:  Br. II. २१. ३७-43.फलकम्:/F struck by स्वभानु, fell on the earth; फलकम्:F4:  Br. II. २२. १२; III. 3. ११०; 8. ७६.फलकम्:/F addressed by कार्त्तिकेय to whom he went as a Brahmana; फलकम्:F5:  Ib. III. ७०. 4.फलकम्:/F at a distance of १०००×100 yojanas from the earth. फलकम्:F6:  वा. १०१. १२९.फलकम्:/F
(II)--a son of Prativyoma (प्रतिव्यूह वा। प्।); his capital अयोध्या; (वा। प्।)। फलकम्:F1:  M. २७१. 5; वा. ९९. २८२.फलकम्:/F Father of Sahadeva. फलकम्:F2:  Vi. IV. २२. 3.फलकम्:/F
(III)--divided the earth into ten political divisions and distributed them among इक्स्वाकु and other [page२-091+ २८] cognates. Sudyumna in woman's disguise did not get any share; वसिष्ठ got him प्रतिष्टा and he in turn offered it to Pururavas. वा. ८५. २०-23.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Divākara : m.: A mythical bird, living in the world of Suparṇas 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*5th word in right half of page p30_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Divākara : m.: A mythical bird, living in the world of Suparṇas 5. 99. 14, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because indulging in destroying kinsmen 5. 99. 2-8.


_______________________________
*5th word in right half of page p30_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दिवाकर&oldid=500239" इत्यस्माद् प्रतिप्राप्तम्