तरुराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुराजः, पुं, (तरूणां राजा अत्युच्चत्वादस्य तथा- त्वम् । समासे टच् ।) तालवृक्षः । इति राज- निर्घण्टः ॥ (सर्व्वपूज्यत्वात् स्वर्लोकभोग्यत्वाच्च पारिजातपुष्पवृक्षः । यथा, हरिवंशे । १२४ । ५५ । “यदेतदाहृतं स्वर्गात् तत् त्वदर्थं मया विभो ! । देवोपभोग्यमेतद्धि तरुराजसमुद्भवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुराज¦ पु॰ तरूणां राजा उच्चत्वात् टच् समा॰।

१ तालवृक्षे राजनि॰।

२ तरुश्रेष्ठवृक्षमात्रे च।
“देवोप-भोग्यमेतद्धि तरुराजसमुद्भवम्” हरिवं॰

१२

६ अ॰। आर्षे क्वचित् न टच्।
“पारिजातस्य भद्रं ते तरु-राज्ञोमहात्मनः” हरिवं॰

१२

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुराज¦ m. (-जः) The palmyra tree. E. तरु, and राज king, chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुराज/ तरु--राज m. " tree-king " , the palmyra-tree Hcat. ii , 1 , 317.

"https://sa.wiktionary.org/w/index.php?title=तरुराज&oldid=397698" इत्यस्माद् प्रतिप्राप्तम्