अदृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टिः, स्त्री, (न दृष्टिः नञ्समासः ।) प्रतिकूला दृष्टिः । कुत्सिता दृष्टिः । सरोषवक्रदृष्टिः । कुटि- लचक्षुः । असौम्याक्षि । वक्रदृष्टियुक्तचक्षुः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टि स्त्री।

क्रूरदृष्टिः

समानार्थक:अदृष्टि

1।7।37।2।1

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्. अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टि¦ स्त्री विरुद्धा दृष्टिः विरोधार्थे अभावार्थे वा न॰ त॰। क्रूरदृष्टौ, सरोषवक्रदृष्टौ, दर्शनाभावे च। ब॰। दृष्टि-शून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टि¦ f. (-ष्टिः) A look of displeasure, evil eye. E. अ bad, and दृष्टि look.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टिः [adṛṣṭiḥ], f. [विरुद्धा दृष्टिः]

An evil or malicious eye, evil look, an angry or envious look.

Not being seen.-a. [न. ब.] Blind, sightless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृष्टि/ अ-दृष्टि f. a displeased or malicious look , an evil eye L.

"https://sa.wiktionary.org/w/index.php?title=अदृष्टि&oldid=508556" इत्यस्माद् प्रतिप्राप्तम्