repository

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निधानम् । तन्त्रांशनिर्माणकार्ये उपयुक्त: सर्वोऽपि दत्तांश: अस्मिन् दत्तनिधौ सङ्गृहीत: भवति - यथा विधिलेखा:, सङ्कलितविधय:, विधिसङ्ग्रहा:, आवेदनानि, लेखा: इत्यादय: । A database that is designed to store all data related to a software development project including items such as source code, compiled code, code libraries, reports, documentation etc.

"https://sa.wiktionary.org/w/index.php?title=repository&oldid=483384" इत्यस्माद् प्रतिप्राप्तम्