समारोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोह¦ m. (-हः)
1. Going up, ascending.
2. Mounting, riding upon.
3. Agreeing. E. सम् and आङ् before रुह् to rise, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोहः [samārōhḥ], 1 Ascending, mounting.

Riding upon.

Agreeing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समारोह/ सम्-आरोह m. ascending , mounting , riding upon W.

समारोह/ सम्-आरोह m. agreeing upon ib.

"https://sa.wiktionary.org/w/index.php?title=समारोह&oldid=397763" इत्यस्माद् प्रतिप्राप्तम्