joystick

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : क्रीडायष्टि: -स्त्री । अस्मिन् उपकरणे एका हस्तग्राह्ययष्टि: स्वस्यैकस्य अन्त्यस्य परित: भ्रमति तथा स्वस्य द्व्यायामिककोणमानं सङ्गणकाय प्रेषयति । सङ्गणकक्रीडानां नियन्त्रणार्थं एषा क्रीडायष्टि: उपयुज्यते । प्रायेण अस्या: उपरि केचन गण्डा: अपि भवन्ति येषां नोदनेन, क्रीडक: सङ्गणकं किञ्चित् आदिशति । A device consisting of a hand held stick that pivots about one end and transmits its angle in two dimensions to a computer. Joysticks are often used to control games, and usually have one or more push-buttons whose state can also be read by the computer.

"https://sa.wiktionary.org/w/index.php?title=joystick&oldid=483195" इत्यस्माद् प्रतिप्राप्तम्