अक्लान्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लान्तः, त्रि, (न + क्लम् + क्त । न क्लान्त इति नञ्समासः ।) क्लान्तिरहितः । अनवसन्नः । अग्लानः ॥

"https://sa.wiktionary.org/w/index.php?title=अक्लान्तः&oldid=109829" इत्यस्माद् प्रतिप्राप्तम्