digital

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-adj : अङ्कीय । (१) तादृशम् उपकरणम् अथवा तादृशी संविधा यस्यां नियतेषु, विविक्तेषु च अवधिषु दत्तांशस्य प्रांशा: गृह्यन्ते । (२) तादृशसूच्यांश: य: द्विमानीयाङ्कानां श्रेणिभि: निरूपित: भवति (यथा सङ्गणके) । (1) Any device or system in which data is sampled at regular , discrete intervals. (2) Relating to information represented as a series of binary digits, as in a computer.

"https://sa.wiktionary.org/w/index.php?title=digital&oldid=482730" इत्यस्माद् प्रतिप्राप्तम्