instantiate

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : वि+अञ्चू ७-प (व्यनक्ति) । वस्तुमूलकविधिलेखने, वर्गाकृते: वस्तुन: (व्यक्ते:) व्युत्पादनम् । व्युत्पादनप्रक्रियायां, वर्गाकृतिद्वारा निर्दिष्टानां दत्तांशप्रकाराणाम् अनुगुणं विधानं विरच्यते तथा व्यक्तविकारिषु, औत्सर्गिकमूल्यै: अथवा वर्गस्य उत्पादकनियोगद्वारा मूल्यारोपणं क्रियते । In object-oriented programming , producing a particular object from its class template . This involves allocation of a structure with the types specified by the template, and initialisation of instance variable s with either default values or those provided by the class's constructor function. instantiated -adj व्यक्त । व्यञ्जित ।

"https://sa.wiktionary.org/w/index.php?title=instantiate&oldid=483179" इत्यस्माद् प्रतिप्राप्तम्