printer

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : मुद्रकम् । मुद्रणयन्त्रम् । इदं नेमिकोपकरणं पत्रेषु पाठ्यं, चित्राणि वा लिखति । A peripheral device for producing text and images on paper.

"https://sa.wiktionary.org/w/index.php?title=printer&oldid=483334" इत्यस्माद् प्रतिप्राप्तम्