छुरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका, स्त्री, (छुरति छिनत्तीति । छुर + क्वुन् । यद्वा, छुरी + स्वार्थे कन् । पूर्ब्बह्रस्वश्च ।) अस्त्रविशेषः । छुरी इति ख्याता । तत्पर्य्यायः । शस्त्री २ असिपुत्त्री ३ असिधेनुका ४ । इत्य मरः । २ । ८ । ९२ ॥ छुरी ५ । इति भरतः ॥ खुरी ६ छूरी ७ कृपाणिका ८ धेनुपुत्त्री ९ । इति हेमचन्द्रः ॥ छूरिका १० । इति शब्द- रत्नावली ॥ (यथा, कथासरित्सागरे । २५ । १४९ । “तावत् स्त्रियमपश्यत्तां छित्त्वा च्छुरिकया मुहुः । खादन्ती तस्य मांसानि पुंसः शूलाग्रवर्त्तिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका स्त्री।

छुरिका

समानार्थक:शस्त्री,असिपुत्री,छुरिका,असिधेनुका

2।8।92।2।3

द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका¦ स्त्री छुर--छेदे क स्वाथं क टापि अत इत्त्वम्छुर--बा॰ क्वुन् वा। स्वनामख्याते अस्त्रभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका¦ f. (-का) A knife. E. छुर् to cut, क्वुन् affix, and the fem form; also with क and ङीष् affixes, छुरी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका [churikā], A knitbe; तान् दृष्ट्वा नृपतिः कोपादकृष्टछुरिको$थ सः Ks.12.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छुरिका f. (fr. क्षुर्)a knife Katha1s. xii , xxv Vet. Introd. 30/31 iv , 26/27 f.

छुरिका f. Beta bengalensis Bhpr. v , 9 , 16.

"https://sa.wiktionary.org/w/index.php?title=छुरिका&oldid=499632" इत्यस्माद् प्रतिप्राप्तम्