परिशिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशिष्टम्, क्ली, (परितः शिष्टः । शिष् + क्तः ।) परिशेषविशिष्टम् । अवशिष्टार्थबोधकग्रन्थः । इति हेमचन्द्रः । २ । १७१ ॥ (यथा, छान्दोग- परिशिष्टम् । गृह्यपरिशिष्टमित्यादि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशिष्ट¦ त्रि॰ परि + शिष--क्त।

१ अवशेषे। ततः अस्त्वर्थेअच्।

२ तत्प्रकाशकग्रन्थभेदे न॰ तेमय॰ यथा नृह्य-परिशिष्टं छन्दोगपरिशिष्टम् इत्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Left, remaining.
2. Finished. n. (ष्टं) A supplement, an appendix. E. परि, and शिष्ट left. or परि + शिष्-क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशिष्ट [pariśiṣṭa], a.

Left, remaining.

Finished. -ष्टम् A supplement, an appendix; as in गृहपरिशिष्ट.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिशिष्ट/ परि-शिष्ट mfn. left , remaining TS. etc. etc.

परिशिष्ट/ परि-शिष्ट n. a supplement , appendix (N. of a class of works supplementary to सूत्रs)

"https://sa.wiktionary.org/w/index.php?title=परिशिष्ट&oldid=279394" इत्यस्माद् प्रतिप्राप्तम्