program

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विधि: । संविधि: । कस्याञ्चित् विधिभाषायां लिखिताम् इमाम् आदेशानां सूचिं सङ्गणकं अनुतिष्ठति । अस्यैव तन्त्रांश: इति अपरनाम । A list of instructions, written in a programming language, that a computer can execute. Synonymous with software

"https://sa.wiktionary.org/w/index.php?title=program&oldid=483341" इत्यस्माद् प्रतिप्राप्तम्