अजिह्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मम्, त्रि, (जिहि वक्रतायां जिहि + मक् न जिह्मं नञ्समासः) अवक्रं । सरलं ॥ इत्यमरः ॥ भेके पुं । इति शब्दरत्नावली ॥ (यथा मनुः, -- “अजिह्मामशठां शुद्धां जीवेत् ब्राह्मणजीविकां” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्म वि।

अवक्रम्

समानार्थक:ऋजु,अजिह्म,प्रगुण

3।1।72।1।2

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्म¦ त्रि॰ हा--मन् द्वित्वालोपौ ततः न॰ त॰। सरले
“अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकामिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्म¦ mfn. (-ह्मः-ह्मा-ह्मं) Straight, not crooked. literally or metaphorically; upright, sincere, honest, direct. m. (-ह्मः) A frog. E. अ neg. and जिह्म crooked.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्म [ajihma], a. [न. त.]

Straight.

Upright, straightforward, honest; अजिह्मामशठां शुद्धां जीवेत् ब्राह्मणजीविकाम् Ms.4.11,7.32; ˚गामिभिः Śi.1.63 straight and honest, 3.57,9.62 cf. अजिह्मः सत्कृतावृजौ । Nm.

ह्मः A frog.

A fish (probably a corruption of अजिह्व below).-Comp. -ग a. [उप. स.] going straight on; व्रजेद्दिशम- जिह्मगः Ms.6.31 (-गः) an arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्म/ अ-जिह्म mfn. not crooked , straight

अजिह्म/ अ-जिह्म mfn. honest , upright Mn. etc.

अजिह्म/ अ-जिह्म m. a frog (perhaps for अ-जिह्व) L.

अजिह्म/ अ-जिह्म m. a fish L.

"https://sa.wiktionary.org/w/index.php?title=अजिह्म&oldid=484588" इत्यस्माद् प्रतिप्राप्तम्