अङ्गारधानिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानिका, स्त्री, (अङ्गाराणि धीयन्ते धार्य्यन्ते- ऽत्र धा + अधिकरणे ल्युट् स्त्रियां ङीप् । अङ्गा- राणां धानी ततः स्वार्थे कः । पक्षे अङ्गार- धानी ।) अङ्गारधारणपात्रं । आङ्गटा इति ख्याता । सा~जाल इति केचित् । तत्पर्य्यायः । अङ्गारशकटी २ हसन्ती ३ हसनी ४ । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानिका स्त्री।

अङ्गारशकटी

समानार्थक:अङ्गारधानिका,अङ्गारशकटी,हसन्ती,हसनी

2।9।29।2।1

अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका। अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानिका¦ f. (-का) A small portable fire-place or fire-pan. E. अङ्गार, and धानिका what holds, from धा root, with the affs. ल्युट् कन् and टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारधानिका/ अङ्गार--धानिका f. a portable fire-place.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारधानिका&oldid=484340" इत्यस्माद् प्रतिप्राप्तम्