अङ्घ्रिवल्लिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिवल्लिका, स्त्री, (अङ्घ्रिवत् वल्लिः उपमिति- कर्म्मधारयः । स्वार्थेकः) चित्रपर्णीवृक्षः । चाकुलिया इति भाषा । इत्यमरः ॥ अस्या रूपान्तरं अङ्घ्रि- वल्लिः अङ्घ्रिवल्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिवल्लिका स्त्री।

सिंहिपुच्छी

समानार्थक:पृश्निपर्णी,पृथक्पर्णी,चित्रपर्णी,अङ्घ्रिवल्लिका,क्रोष्टुविन्ना,सिंहपुच्छी,कलशी,धावनी,गुहा

2।4।92।2।4

रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा। पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिवल्लिका¦ स्त्री अङ्घ्रेरारभ्य वल्लीव पर्णवत्त्वेन, ततःस्वार्थे के ह्रस्वे टाप्। सिंहपुच्छाकारपुष्पवतिं (चाकुलिया)इति प्रसिद्धे वृक्षे। काभावे॥ अङ्घ्रिवल्लीत्यपि तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिवल्लिका¦ f. (-का) A plant, (Hedysarum lagopidiodes, Rox.) E. अङ्घ्रि, and वल्लिका a pedicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्घ्रिवल्लिका/ अङ्घ्रि--वल्लिका f. the plant Hedysarum Lagopodioides.

"https://sa.wiktionary.org/w/index.php?title=अङ्घ्रिवल्लिका&oldid=195160" इत्यस्माद् प्रतिप्राप्तम्