अकल्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्यः, त्रि, (न कल्यः सुस्थः । नञ्समासः ।) रोगी ॥ (यथा, -- “अकल्यबालस्थविरविषमस्थक्रियाकुलान् । {एल्३} {एल्३} {एल्३} नाह्वाययेन्नृपः” ॥ इति मिताक्षराधृतवचनम् ॥ असमर्थः । यथा, -- “अकल्यः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे” । इति भागवते ।) कल्यो निरामयः तत्र नञ्- समासः ॥

"https://sa.wiktionary.org/w/index.php?title=अकल्यः&oldid=109751" इत्यस्माद् प्रतिप्राप्तम्