अंहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहु¦ त्रि॰ अहि--मृग॰ कु। पापकारिणि।
“आ वोऽर्वाचीसुमतिर्ववृत्यादंहोश्चिद्या” इति (य॰

८ ,

७ )
“अंहोः” पापकारिणः हननशीलस्येति वेददीपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहु [aṃhu], a. [अंह् मृग˚ कु] (Ved.) Sinful, wicked, injurious (पापकारिन्, हननशील); strait, narrow (?) -हु n.

Anxiety, distress; sin, crime (?).

Pudendum Muliebre (?). [cf. L. angustus, anxius, Goth. aggvus]. -भेद -दी having an narrow slit; having the pudendum divided (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहु mfn. (only in compar. अंहीयस्)narrow AitBr. See. परो-ऽंहु

अंहु n. (only in Abl. अंहोस्)anxiety , distress RV.

अंहु n. ([ cf. Gk. ? ; Goth. aggvus ; Lat. angustus , anxius , etc. ])

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṀHU : An Asura in the period of the Ṛgveda. This Asura had been doing much harm to the hermits. Purukutsa was the hermit whom he tormented most. Indra vanquished this Asura and destroyed seven of his cities. (Ṛgveda, Maṇḍala 1, Anuvāka 11, Sūkta 63, Khaṇḍa 7).


_______________________________
*10th word in right half of page 30 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अंहु&oldid=483637" इत्यस्माद् प्रतिप्राप्तम्