parity

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : समत्वम् । सदृशत्वम् । अयुग्मत्वं, युग्मत्वम् वा । द्वयो: सङ्ख्ययो: तुलनायां, यदि द्वे अपि अयुग्मे, युग्मे वा भवत: तदा तयो: समत्वम् अस्ति इत्युच्यते । The quality of oddness or evenness. In comparing two numbers, parity exists if both are odd or both are even

"https://sa.wiktionary.org/w/index.php?title=parity&oldid=483298" इत्यस्माद् प्रतिप्राप्तम्