अकिञ्चनता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनता, स्त्री, (अकिञ्चनस्य भावः । अकि- ञ्चन + तल् ।) अकिञ्चनस्य भावः । सा तु परि- ग्रहत्यागरूपयमविशेषः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनता¦ स्त्री॰ अकिञ्चनस्य भावः तल्। संन्यासाङ्गे सर्व्व-द्रव्यत्यागरूपे यमविशेषे
“व्रतं दानं परिव्रज्या तपस्यानियमस्थितिः। अहिंसाऽसूयतास्तेयब्रह्माकिञ्चनता यम” इति स्मृतिः ब्रह्म वेदमन्त्रः ईश्वरमननं वेत्यर्थः। निर्द्धनत्वे च। भावे त्व। तत्रैवार्थे न॰।
“स्थाने भवानेकनरा-धिपः मन्नकिञ्चनत्वं मखजं व्यनक्तीति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनता¦ f. (-ता) Voluntary poverty, one of the duties of a Jaina ascetic. E. अकिञ्चन and ता affix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकिञ्चनता/ अ-किञ्चन--ता f. voluntary poverty (as practised by जैनascetics).

"https://sa.wiktionary.org/w/index.php?title=अकिञ्चनता&oldid=483726" इत्यस्माद् प्रतिप्राप्तम्