रूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप, त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) तत्कृती रूपकरणम् । अरुरूपत् प्रतिमां शिल्पी । प्रति- माया रूपं करोतीत्यर्थः । निपूर्व्वः स्वरूप- कथने । अनुमानं निरूप्यत इत्यनुमानखण्डम् । इति दुर्गादासः ॥

रूपम्, क्ली, (रूयते कीर्त्त्यते रौतीति वा । रु + “खष्पशिल्पशष्पेति ।” उणा० ३ । २८ । इति पः दीर्घश्च । रूपयतीति । रुप् + अच् वा ।) स्वभावः । सौन्दर्य्यम् । नामकम् । पशुः । शब्दः । ग्रन्थावृत्तिः । नाटकादिः । आकारः । (यथा, मनुः । ७ । ७७ । “तदध्यास्योद्बहेद्भार्य्यां सवर्णां लक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥”) श्लोकः । इति मेदिनीशब्दरत्नावलीभूरि- प्रयोगाः ॥ (स्वरूपम् । यथा, मनुः । ८ । ४५ । “देशं रूपञ्च कालञ्च व्यवहारविधौ स्थितः ॥”) शुक्लादिः । नामकस्थाने नाणकम् । इति नानार्थरत्नमालाविश्वहेमचन्द्राः ॥ * ॥ रूपन्तु षोडशविधम् । यथा । ह्रस्वम् १ दीर्घम् २ स्थूलम् ३ चतुरस्रम् ४ वृत्तम् ५ शुक्लम् ६ कृष्णम् ७ नीलारुणम् ८ रक्तम् ९ पीतम् १० कठिनम् ११ चिक्कणम् १२ श्लक्ष्णम् १३ पिच्छि- लम् १४ मृदु १५ दारुणम् १६ । इति महा- भारते मोक्षधर्म्मः ॥ * ॥ तस्य लक्षणं यथा, -- “अङ्गान्यभूषितान्येव केनचिद्भूषणादिना । येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥” इत्युज्ज्वलनीलमणिः ॥ न्यायमते तत् चक्षुरिन्द्रियग्राह्यम् । द्रव्यादि- प्रत्यक्षकारणम् । चक्षुः सहकारि । शुक्लाद्य- नेकप्रकारम् । जलादिपरमाणुरूपं नित्यम् । अन्यत्र अनित्यम् । यथा, -- “चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा । जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ॥” इति भाषापरिच्छेदः ॥ उत्तरपदस्थरूपादिशब्दस्य उपमानवाचक- त्वम् । यथा, -- “स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः सन्निभः प्रथितः परः ॥” इति हेमचन्द्रः ॥ अतिशयरूपस्य दोषो यथा, -- उमोवाच । “रूपातिशयसम्पन्ना नानागुणसमन्विताः । किमर्थं दुःखिता जाताः कान्तसौख्यविवर्ज्जिताः ॥ ईश्वर उवाच । दमयन्ती तथा सीता रूपातिशयपारगा । दुःखिता तेन संजाता कान्तसौख्यविवर्ज्जिता ॥ अहल्या बन्धकी जाता कपिलस्य तु योषिता । रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥ तस्माद्रपञ्च नेच्छन्ति लक्षणज्ञास्तपोधनाः । अतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा । अथवा सौख्यहीनस्तु जायते तु महातपे ॥” इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तद्बैदिकपर्य्यायः । निर्णिक् १ वव्रिः २ वर्पः ३ वपुः ४ अमतिः ५ अप्सः ६ प्सुः ७ अप्नः ८ पिष्टम् ९ पेशः १० कृशनम् ११ प्सरः १२ अर्ज्जुनम् १३ ताम्रम् १४ अरुषम् १५ शिल्पम् १६ । इति षोडशरूपनामानि । इति वेद- निघण्टौ ३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप नपुं।

नेत्रेन्द्रियविषयः

समानार्थक:रूप

1।5।7।2।1

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप¦ रूपान्वितकरणे चुरा॰ उभ॰ सक॰ सेट्। रूपयति तेअरुरूपत् त। नि + प्रमाणोपन्यासेन स्वरूपादिकथने।

रूप¦ न॰ रूप--क भावे अच् वा।

१ स्वभाव,

२ सौन्दर्य्ये,

३ पशौ,

४ नाम्नि,

५ शब्दे,

६ ग्रन्थावृत्तौ,

७ दृश्यकाव्ये नाटकादौ

८ श्लोके

९ आकारे च मेदि॰। शब्दधातूनां विभक्तियोगेन

१० निष्पन्नशब्दे,

११ शुक्लादिवर्णे च

१२ तद्गति त्रि॰। उत्तरपदस्थः सदृशार्थे त्रि॰ यथा पित्र{??}स्तनय मातृ-रूपा कन्या।

१३ एकसंख्यान्विते न॰
“रूपं भजेत् स्यात्परिपूर्त्तिकालः” लीलावती।
“एका{??}क्तं शोधयेदन्य-पक्षात् रूपाण्यन्यस्येतरस्माच्च पक्षादिति” वौजगणितोक्ते

१४ अव्यक्तराशिसहचरितव्यक्तसंख्यान्विते च। आकारव-र्णरूपरूपस्य षोडश भेदाः तत्र परिमाणकृता रूपाकारस्यह्रस्वदीर्घथतुरस्ववृत्तेति पञ्च भेदाः। वर्णस्य ग्रक्लकृष्णनीलारुणरक्तषीतेति पञ्च भेदाः स्पर्श{??} आकारमेदाकठिनचिक्कणश्लक्ष्णपिङ्गलमृदुदारणेति पञ्च भदाः इतिषोडशविधा भा॰ शा॰ उक्ताः। वैशेविकनये
“चक्षु-र्ग्राह्यं तवेद्रूपं द्रव्यादेरुपलम्भकम्। च{??}षः महकारिस्यात् शुक्लादिकमनेकधा” भाषा॰। तच्च उद्भूतानुद्भूत-भेदेन द्विविधम्
“उद्भूतरूपं नयनस्य गोचरः” भागोक्तेःउद्भूतरूपस्यैव प्रत्यक्षविषयता न परमाणुगतानुद्भूतस्य। तच्च पृथिव्यप्तेजसां गुणः
“रूपद्रवत्वप्रत्यक्षयोगि स्यात्प्रथमं त्रिकम” भाषा॰ उक्तेः। सौन्दर्य्यरूपलक्षणमुज्ज्वल-मणिनोक्तं यथा
“अङ्गान्धभूषितान्थेव केनचित् भूषणा-[Page4812-a+ 38] दिना। येन भूषितवद्भान्ति तदूपमिति कथ्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप¦ mfn. (-पः-पा-पं) Like, resembling, (in composition, as पितृरूपः पुत्त्रः a son like his father.) n. (-पं)
1. Natural property or disposition, nature.
2. Beauty.
3. Form, figure.
4. Appearance, semblance.
5. Cattle in general, flocks and herds, &c.
6. A verse.
7. Declension, conjugation, the inflection of nouns or verbs.
8. A play, a drama- tic poem.
9. Acquiring familiarity with any book or authority by frequent perusal, learning by heart or rote.
10. An image, a fi- gure, a reflection or resemblance of any real object.
11. Colour, form, any object of vision.
12. (In arithmetic,) Discrete or distinct [Page608-a+ 60] quantity, an entire number.
13. Known quantity, whence the first syllable Ru4 is used in algebra to express the same. E. रूप् to ex- press form, aff. क; or रु to sound, Una4di aff. प, and the radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप [rūpa], a. = अनुरूप q. v. (शक्तीश्च ... करवालांश्च ... स्वदेहरूपाण्या- दाय गदाश्चोग्रप्रदर्शनाः Mb.1.3.49.

रूपम् [rūpam], [रूप् क भावे अच् वा Uṇ.3.28]

Form, figure, appearance; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143; so सुरूप, कुरूप &c.

Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas); चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K; (it is of six kinds: शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added).

Any visible object or thing.

A handsome form or figure, beautiful form, beauty, elegance, grace; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.25; विद्या नाम नरस्य रूपमधिकम् Bh.2.2; रूपं जरा हन्ति &c.

Natural state or condition, nature, property, characteristic, essence; circumstances (opp. to 'time' and 'place'); देशं रूपं च कालं च व्यवहारविधौ स्थितः Ms.8.45.

Mode, manner.

A sign, feature.

Kind, sort, species.

An image, a reflected image.

Similitude, resemblance.

Specimen, type, pattern.

An inflected form, the form of a noun or a verb derived from inflection (declension or conjugation).

The number one, an arithmetical unit.

An integer.

A drama, play; see रूपक.

Acquiring familiarity with any book by learning it by heart or by frequent recitation.

Cattle.

A sound, a word.

A known quantity.

A beast.

A verse.

A name.

The white colour.

A particular coin (as a rupee); कस्यचिद् गृहे चोरयित्वा रूपाभिग्राहितो बद्धः Dk.2.4.

Silver; मसारगल्वर्कसुवर्णरूपैः Mb.7.16.54. (रूप is frequently used at the end of comp. in the sense of 'formed or composed of', 'consisting of', 'in the form of', 'namely'; having the appearance or colour of', तपो- रूपं धनम्; धर्मरूपः सखा &c.). -m. -पः a deer. -Comp. -अधिबोधः the perception of form or colour of any object by the senses. -अक्षिग्राहित a. caught in the act, caught red-handed. -अस्त्रः Cupid. -आजीवा, -जीवना a harlot, prostitute, courtezan; रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः Rām; रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः Kau. A.1.2.-आवली a list or series of variations of grammatical forms. -आश्रय a. exceedingly beautiful; त्वष्टा रूपाश्रयं रथम् Bhāg.4.15.17. -इन्द्रियम् the organ which perceives form and colour, the eye. -उच्चयः a collection of lovely forms; रूपोच्चयेन मनसा विधिना कृता नु Ś.2.1.-उपजीवनम् the gaining a livelihood by a beautiful form; रङ्गावतरणं चैव तथा रूपोपजीवनम् Mb.12.294.5. (com. रूपोपजीवनं जलमण्डपिकेति दाक्षिणात्येषु प्रसिद्धम् । यत्र सूक्ष्म- वस्त्रं व्यवधाय चर्ममयैराकारै राजामात्यादीनां चर्या प्रदर्श्यते). -कारः, -कृत् m. a sculptor; रूपकारो$पि शस्त्रेण क्रीडयैवोल्लिलेख ताम् Ks.37.8.9. -गुणः the quality of colour; वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते Ms.1.77. -ग्रहः the eye. -ज्ञ a. perceiving forms, distinguishing visible objects; त्वं तु प्रत्यक्षदर्शी च रूपज्ञश्च महा- भुजः Mb.14.6.2. -तत्त्वम् inherent property, essence.-तर्कः an assay-master or inspector of mint (?). -धरa. of the form of, disguised as; जुगोप गोरूपधरामिवोर्वीम् R.2.3.

धारिन् having a form or shape.

Possessed of beauty, lovely. (-m.) an actor. -ध्येयम् beuaty. -नाशनः an owl. -परिकल्पना the assuming of a shape; Rām. -भागानुबन्धः the addition of a fraction to a unit. -भागापवादः the subtraction of a fraction from a unit. -भेदः (in gram.) diversity of phonetic form or sound. -लावण्यम् exquisiteness of form, elegance.-विपर्ययः disfigurement, morbid change of bodily form. -विभागः the dividing of an integer number into fractions. -शालिन् a. beautiful. -संपद्, -संपत्तिः f. perfection or excellence of form, richness of beauty, superb beauty; उदपादि चास्या रूपसंपदा आविर्भूतविस्मयस्य तस्य मनसि K.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप n. (perhaps connected with वर्प, वर्पस्; ifc. f( आ). , rarely f( ई). )any outward appearance or phenomenon or colour (often pl. ) , form , shape , figure RV. etc. ( रूपेणifc. in the form of Page886,1 ; रूपम्-कृor भू, to assume a form ; often ifc. = " having the form or appearance or colour of " , " formed or composed of " , " consisting of " , " like to " ; sometimes used after an adj. or p.p. to emphasize its meaning or almost redundantly See. घोर-र्; or connected with a verb e.g. पचति-रूपम्, he cooks very well See. Pa1n2. 8-1 , 57 )

रूप n. dreamy or phantom shapes( pl. ) VS. S3Br.

रूप n. handsome form , loveliness , grace , beauty , splendour RV. etc.

रूप n. nature , character , peculiarity , feature , mark , sign , symptom VS. etc.

रूप n. likeness , image , reflection Mn. Katha1s.

रूप n. circumstances ( opp. to " time " and " place ") Mn. viii , 45

रूप n. sort , kind R. Sus3r.

रूप n. mode , manner , way Kap.

रूप n. (ifc.) trace of. R.

रूप n. a single specimen or exemplar (and therefore a term for the number " one ") VarBr2S. Gan2it.

रूप n. a partic. coin (prob. a rupee) VarBr2S.

रूप n. a show , play , drama Das3ar.

रूप n. (in alg. ) the arithmetical unit

रूप n. ( pl. )integer number

रूप n. known or absolute number , a known quantity as having specific form (and expressed by रूi.e. first syllable of रूप) IW. 182

रूप n. (in gram.) any form of a noun or verb (as inflected by declension or conjugation) Pa1n2. 1-1 , 68 etc.

रूप n. (in phil. ) the quality of colour (one of the 17 or 24 गुणs of the वैशेषिकs) IW. 68

रूप n. (with Buddhists) material form i.e. the organized body (as one of the 5 constituent elements or स्कन्धस्) Dharmas. 22 MWB. 109

रूप n. (in dram. ) a reflection or remark made under partic. circumstances when the action is at its height( गर्भे) Bhar. Das3ar. etc.

रूप n. (only L. )cattle

रूप n. a beast

रूप n. a sound , word

रूप n. rereading a book(= ग्रन्था-वृत्ति)

रूप m. a word of unknown meaning AV. xviii , 3 , 40

रूप m. ( pl. )N. of a people MBh.

रूप m. or n. N. of a place( v.l. रूम) Cat.

"https://sa.wiktionary.org/w/index.php?title=रूप&oldid=503894" इत्यस्माद् प्रतिप्राप्तम्