अक्लिष्टकर्म्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिष्टकर्म्मा, [न्] त्रि, (अक्लिष्टम् अनायाससाध्यं कर्म्म यस्य । बहुब्रीहिः ।) अक्लेशेन कर्म्मकर्त्ता । यथा, -- “दूतोऽहं कोशलेन्द्रस्य रामस्याक्लिष्टकर्म्मणः” । इति रामायणं ।

"https://sa.wiktionary.org/w/index.php?title=अक्लिष्टकर्म्मा&oldid=109831" इत्यस्माद् प्रतिप्राप्तम्