उपलब्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्ध¦ त्रि॰ उप + लभ--क्त।

१ प्राप्ते,

२ ज्ञाते च। आख्या-यिकोपलब्धार्था” अमरः। क्ततुवतु। उपलब्धवत् प्राप्तरिज्ञातरि च स्त्रियां ङीप्
“उपलब्धवती दिवच्युतम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं)
1. Obtained, received.
2. Understood, known.
3. Perceived. E. उप before लभ् to get, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्ध [upalabdha], p. p.

Gained, obtained.

Conceived.

Perceived, understood, known, guessed. -Comp. -अर्थ a. having the meaning understood. (-ब्धार्था f.) a tale, a true or probable story.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपलब्ध/ उप-लब्ध mfn. obtained , received

उपलब्ध/ उप-लब्ध mfn. conceived

उपलब्ध/ उप-लब्ध mfn. perceived , heard , understood , learnt , known , guessed.

"https://sa.wiktionary.org/w/index.php?title=उपलब्ध&oldid=493119" इत्यस्माद् प्रतिप्राप्तम्