लेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेप, ऋ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ऋ, अलिलेपत् । ङ, लेपते लिलेपे । इति दुर्गादासः ॥

लेपः, पुं, (लिप + घञ् ।) लेपनम् । (यथा, मार्क- ण्डेये । ३५ । १५ । “भूमिर्विशुध्यते कालात् दाहमार्ज्जनगोक्रमैः । लपादुल्लेखनात् सेकाद्वेश्मसंमार्ज्जनार्च्चनात् ॥”) भोजनम् । इति मेदिनी । पे, १० ॥ (लिप्यते- ऽनेनेति ।) सुधा । इति विश्वः ॥ चुन इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेप¦ गमने भ्वा॰ आत्म॰ सक॰ सेट् ऋदित् चङि न ह्रस्वः। लेपते अलेषिष्ट।

लेप¦ पु॰ लिप लेप--वा घञ्।

१ भोजने,

२ लेपने च मेदि॰। कर्मणि घञ्।

३ सुधायाम् (कलिचुन) विश्वः।

४ पितृ-दत्तपिण्डशेषे
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड-भागिनः” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेप¦ m. (-पः)
1. Plastering, smearing.
2. Food.
3. Mortar, plaster, Chunam.
4. Stain, spot, smearing.
5. The wipings of the hand which has offered funeral oblations to three ancestors, and which are considered as an oblation to ancestors in the 4th, 5th, and 6th degrees.
6. Polution, impurity.
7. Sin. E. लिप् or लेप् to smear, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेपः [lēpḥ], [लिप्-घञ्]

Smearing, plastering, anointing; भूशुद्धिर्मार्जनात् ......... सेकादुल्लेखनाल्लेपात् Y.1.188.

An unguent, ointment, salve.

A plaster in general (such as whitewash, mortar &c.).

The wipings of the hand (or the remnants of the food sticking to the hand), after offering funeral oblations to the first three ancestors (पितृ, पितामह and प्रपितामह), (these wipings being offered to the three ancestors after the great-grand-father; i. e. to paternal ancestors in the 4th, 5th and 6th degrees); लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः.

A spot, stain, defilement, pollution.

Moral impurity, sin.

Food.

Smearing with clay; L. D. B. -Comp. -करः a plaster-maker, white-washer, bricklayer. -भागिन्, -भुज् m. a paternal ancestor in the 4th, 5th and 6th degree; तेषुदर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम् Ms.3.216.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेप m. the act of smearing , daubing , anointing , plastering Ya1jn5. Ka1v. Pur.

लेप m. anything smeared on , ointment , unguent , plaster MBh. Hariv. Sus3r. etc.

लेप m. a coating of paint etc.

लेप m. spot , stain , impurity( lit. and fig. ) , any grease or dirt sticking to vessels , ( esp. ) particles or remnants wiped from the hand after offering oblations to three ancestors (these remnants being considered as an oblation to paternal ancestors in the 4th , 5th and 6th degrees) S3rS. Gaut. etc.

लेप m. food , victuals Bhadrab.

लेप m. a kind of disease Car.

लेप लेपन, लेपिन्etc. See. p. 902 , col. 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेप पु.
(लिप् + घञ्) पुरोडाश में चिपकने वाले आटे अथवा घृत का लेपन, आप.श्रौ.सू. 3.2.7; चम्मच में चिपकने वाला, बौ.श्रौ.सू. 3.6. बर्हिस् पर पोंछा (सरकाया) जाता है, भा.श्रौ.सू. 6.13.9; तुल. पिष्टलेप।

"https://sa.wiktionary.org/w/index.php?title=लेप&oldid=504021" इत्यस्माद् प्रतिप्राप्तम्