अक्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्कः [akkḥ], A corner of a house; अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

"https://sa.wiktionary.org/w/index.php?title=अक्क&oldid=483790" इत्यस्माद् प्रतिप्राप्तम्