library

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्ग्रह: । सङ्ग्रहालय: । कतिपयसञ्चिकासु सङ्गृहीत: अयं सङ्कलितोपविधीनां, नियोज्यानाम् च सङ्ग्रह: । अन्यविधय: एतान् यथावकाशं सङ्कलनसमये योजयन्ति । A collection of subroutines and functions stored in one or more files, usually in compiled form, for linking with other programs.

"https://sa.wiktionary.org/w/index.php?title=library&oldid=483213" इत्यस्माद् प्रतिप्राप्तम्