निर्माण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्माण¦ न॰ निर् + मि--भावे ल्युट्।

१ घटादेः

२ रचनायाम्।
“निर्माणदक्षस्य नर्मीहेतेषु” भट्टिः
“निर्माणञ्च शरीरस्व[Page4099-a+ 38] ततो धैर्य्यमवाप्नुहि” भा॰ व॰

२५

१ अ॰। निर्मीयतेऽनेनकरणे ल्युट्। निर्माणसाधने

२ कायादौ। क्लेशकर्मवि-पाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्त्तकः” कुसुमा॰। कायस्य निर्माणसाधनत्वात् तथा-त्वम्। निर्माणार्थं कायं निर्माणकायमिति हरिदासःतत्तु न युक्तं कायाधिष्ठानस्यैव निर्माणार्थत्वेन कायस्यतथात्वाभावात्। निर्गतो मानात् निरा॰ त॰।

३ माना-तीते।
“पूर्वपदादिति” पा॰ असंज्ञायामपि आर्षे णत्वम्।
“अनक्षत्रगणं व्योम निर्माणं घनगर्जितम्” रा॰ कि॰

४४ अ॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्माणम् [nirmāṇam], 1 Measuring, meting out; यतश्चाध्वकालनिर्माणम् P.I.4.31 Vārt.

Measure, reach, extent; अयमप्राप्त- निर्माणः (बालः) Rām. 'not having reached the full measure of growth'.

Producing, forming, making, creation, formation, manufacture; त्रैलोक्यनिर्माणकरं जनित्रम् Mb.5.71.7; ईदृशो निर्माणभागः परिणतः U.4.

A creation, created thing or object, form; निर्माणमेव हि तदादर- लालनीयम् Māl.9.49.

A shape, make, figure; शरीर- निर्माणसदृशो नन्वस्यानुभावः Mv.1.

Composition, work.

A building.

A part, portion.

Essence, pith, marrow.

(With Buddhists) Transformation.

Happening, birth; पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी Rām. 7.16.2. -णा Fitness, propriety, decorum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्माण/ निर्- n. measuring , measure , reach , extent (often , mfn. ifc. ) Hariv. R.

निर्माण/ निर्- n. forming , making , creating , creation , building , composition , work( ifc. " made of " Sus3r. ) MBh. Ka1v. etc.

निर्माण/ निर्- n. (with Buddh. )transformation

निर्माण/ निर्- n. pith , the best of anything(= सार) L.

निर्माण/ निर्- n. = असमञ्जसL.

"https://sa.wiktionary.org/w/index.php?title=निर्माण&oldid=500680" इत्यस्माद् प्रतिप्राप्तम्