अभियोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोगः, पुं, (अभि + युज् + भावे घञ् ।) अप- राधादियोजनं । अन्येन विरोधे स्वार्थसम्बन्धितया राजसमीपे कथनं । आद्दास नालिश इति ख्यातः । यथा, -- “अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत्” । इति याज्ञवल्क्यः ॥ युद्धार्थाह्वानं । इति राय- मुकुटः ॥ अपकारकरणेच्छापूर्ब्बकाक्रमणं । तत्प- र्य्यायः । अभिग्रहः २ । इत्यमरः ॥ उद्योगः । इति हेमचन्द्रः ॥ (“स प्रापदप्राप्तपराभियोगं नरेन्द्रगुप्तं नगरं महूर्त्तात्” । इति कुमारसम्भवे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोग पुं।

अद्भुतप्रश्नः

समानार्थक:चोद्य,आक्षेप,अभियोग

1।6।17।2।3

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

अभियोग पुं।

कलहाह्वानम्

समानार्थक:अभियोग,अभिग्रह,अभिहार

3।2।13।2।3

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोग¦ पु॰ अभि + युज--घञ्। अन्यकृतस्य निजधर्षणस्यनृपाय

१ विज्ञापने, (नालिश) अभियोगी द्विविधः
“अभि-योगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः। शङ्काऽसतान्तु संस-र्गात् तत्त्वं होढाभिदर्शनात्” नारदोक्तेः।
“अभियोग-मनिस्तीर्य्य नैनं प्रत्यभियोजयेत्” या॰

३ युद्धार्थमाक्रमे,

४ शपथे,

५ उद्योगे,

६ आग्रहे
“सन्तः स्वयं परहितेषुकृताभि योगाः नीति॰

७ अपचिकीर्षयाक्रमणे,
“सप्रापद-प्राप्तपराभियोगम्” कुमा॰

८ अमिनिवेशे
“नयाभियोगंमनसः प्रसादं समापयस्वात्मगुणेन कामम्” रामा॰

९ अपचिकीर्षयानिरोधे।
“क्षुभितं वनगोचराभियोगा-दिति” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोग¦ m. (-गः)
1. Attack, assault.
2. Challenging to fight.
3. War, battle.
4. Energetic effort, exertion, perseverance.
5. Reprimand, reproof.
6. Prohibition, prevention.
7. Contact, conjunction.
8. (In law) A plaint, a charge, an accusation. E. अभि, युज to join, and घञ् affix, ज being changed to ग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोगः [abhiyōgḥ], 1 Application or devotion (to something); connection; गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम् Māl.9.52; Ch. P.II.

Close application, perseverance, zealous intentness, energetic effort, exertion; ˚भाज् persevering, resolute; निरुत्सुकानामभियोगभाजाम् Ki.3.4; सन्तः स्वयं परहितेषु कृताभियोगाः Bh.2.73; Māl.1.34; मत्प्रियाभियोगेन Māl.1; तदभियोगं प्रति निरुद्योगः Mu.1.; स्वयमभियोगदुःखैःibid.; Dk.41; K.345; Śi.7.63.

(a) Application or devotion to learn something; कस्यां कलायामभियोगो भवत्योः M.5 to what art have you applied or devoted yourselves; K.19. (b) Learning, scholarship; अभियोगश्च शब्दादेरशिष्टानां अभियोगश्चेतरेषाम् ŚB. on MS.

(a) Attack, assault; invasion (of a town or country); क्षुभितं वनगोचरा- भियोगात् Ki.13.1,2.46; Ku.7.5; Ve.4; Māl.8; Mu.2,1.7; Mv.6.38. (b) Battle, war, conffict.

(In law) A charge, accusation, plaint, indictment; अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् Y.2.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोग/ अभि-योग m. application

अभियोग/ अभि-योग m. energetic effort , exertion , perseverance in , constant practice (with loc. or inf. )

अभियोग/ अभि-योग m. attack , assault Kum. vii , 50 , etc.

अभियोग/ अभि-योग m. (in law) a plaint , a charge , accusation Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अभियोग&oldid=487692" इत्यस्माद् प्रतिप्राप्तम्