पुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् ।) पिपर्त्ति पूरयति बलं यः पुर्षु शेते य इति वा । पुमान् । (यथा, मनौ । १ । ३२ । “द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥”) तत्पर्य्यायः । पूरुषः २ ना ३ नरः ४ पञ्चजनः ५ पुमान् ६ अर्थाश्रयः ७ अधिकारी ८ कर्म्मार्हः ९ जनः १० अर्थवान् ११ । इति राजनिर्घण्टः ॥ मनुष्यः १२ मानवः १३ मर्त्यः १४ मानुषः १५ मनुः १६ । इति शब्दरत्नावली ॥ रसिकराजः १७ घनकामधामा १८ मदनशायकाङ्कः १९ मन्मथशायकलक्ष्यः २० । इति कविकल्पलता ॥ स चतुर्विधः । यथा, -- “शशो मृगोवृषञ्चाश्वो नृणां जातिचतुष्टयम् ॥” शशादीनां लक्षणं यथा, -- विष्णुः । इति शब्दरत्नावली ॥ (स हि पुराण- पुरुष एव । यथा, हरिवंशे । १२८ । २० । “एवं पुराणः पुरुषो विष्णुर्वेदेषु पठ्यते । अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥” शिवः । यथा, महाभारते । १४ । ८ । १४ । “याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च । क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च ॥” जीवः । यथा, शिवपुराणे वायुसंहितायां पूर्ब्ब- भागे । ४ । १६ । “प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते । ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥”) दुर्गा । यथा, -- “महानिति च योगेषु प्रघानश्चैव कथ्यते । त्रिगुणा व्यतिरिक्ता सा पुरुषश्चेति चोच्यते ॥” इति देवीपुराणे ४५ अध्यायः ॥ तस्य पञ्चविंशतितत्त्वात्मकत्वं जडत्वञ्च यथा, -- “एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः । ईश्वरेच्छावशः सोऽपि जडात्मा कथ्यते बुधैः ॥” इति मात्स्ये तत्त्वकथनावसारे ७ अध्यायः ॥ (अश्वस्थानकभेदः । यथा, माघे । ५ । ५६ । श्लोकटीकायां मल्लिनाथधृतवचनम् । “पश्चिमेनाग्रपादेन भुवि स्थित्वाग्रपादयोः । ऊर्द्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥”) मेषमिथुनसिं हतुलाधनुःकुम्भराशयः । यथा, -- “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” पुरुषग्रहा यथा, -- “भौमार्कजीवाः पुरुषाः क्लीवौ सोमजभानुजौ । स्त्र्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वात्तथोच्यते ॥” पुरुषनक्षत्राणि यथा, -- “हस्तो मूलश्रवणपुनर्व्वसूमृगशिरस्तथा पुष्यः । गर्भाधानादिकार्य्येषु पुन्नामायं गणः शुभदः ॥” इति ज्योतिस्तत्त्वम् ॥ तद्वैदिकपर्य्यायः । मनुष्याः १ नरः २ धवाः ३ जन्तवः ४ विशः ५ क्षितयः ६ कृष्णयः ७ चर्ष- ण्यः ८ नहुषः ९ हरयः १० मर्य्याः ११ मर्त्त्याः १२ मर्त्ताः १३ व्राताः १४ तुर्व्वशाः १५ हृह्यवः १६ आयवः १७ यदवः १८ अनवः १९ पूरवः २० जगतः २१ तस्थुषः २२ पञ्चजनाः २३ विवस्वन्तः २४ पृतनाः २५ । इति वेदनिघण्टौ २ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुष पुं।

आत्मा

समानार्थक:क्षेत्रज्ञ,आत्मन्,पुरुष,भाव,स्व

1।4।29।1।3

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

 : परमात्मा, अन्तरात्मा

पदार्थ-विभागः : , द्रव्यम्, आत्मा

पुरुष पुं।

पुन्नागः

समानार्थक:पुंनाग,पुरुष,तुङ्ग,केसर,देववल्लभ

2।4।25।2।2

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पुरुष पुं।

पुरुषः

समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव

2।6।1।2।3

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

पत्नी : स्त्री

सम्बन्धि2 : पुरुषलिङ्गः,दाढिका

वैशिष्ट्यवत् : पुरुषप्रमाणम्

 : द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पुरुष पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

3।3।219।5।2

कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः। नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे। नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः। आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः। सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुष¦ पु॰ पुर--अग्रगतौ कुषन् पुरिदेहे शेते शी--ड पृषो॰।

१ मनुष्ये

२ पुंसि च अमरः।

३ आत्मनि साख्यमतसिद्धेपञ्चविंशे

४ तत्त्वे

५ पुन्नागवृक्षे च मेदि॰।

६ विष्णौ शब्दच॰[Page4374-a+ 38]

७ रेषमिथुनादौ विषमराशौ।
“भौमारजीवाः पुरुषाः” ज्यो॰ त॰

८ मौमादिषु ग्रहेषु। पुरुषाणां शुभाशुभलक्षणंवृ॰ सं॰ ६८ अ॰ उक्तं यथा
“उन्मानसानगतिसंहतिसारवर्णस्नेहस्वरप्रकृतिसत्त्वमनूकमादौ। क्षेत्रं मृजां च विधिवत् कुशलोऽवलोक्य सा-मुद्रविद्वदति यातमनागतं च। अस्वेदनौ मृदुतलौकमलोदराभौ श्लिष्टाङ्गुलौ रुचिरताम्रनखौ सुपार्ष्णी। उष्णौ सिराविरहितौ सुनिगूढगुल्फौ कूर्मोन्नतौ चचरणौ मनुजेश्वरस्य। शूर्पाकारविरूक्षपाण्डुरनखौवक्रौ सिरासन्ततौ संशुष्कौ विरलाङ्गलौ च चरणौदारिद्र्युदुःखप्रदौ। मार्गायोत्कटकौ कषायसदृशौ वंशस्यविच्छित्तिदौ ब्रह्मव्रौ परिपक्वमृद्युतितलौ पोतावमम्या-रती। प्रविरलतनुरोमवृत्तजङ्घा द्विरदकरप्रतिमैर्वरो-रुभिश्च। उपचितसमजानवद्य भूपा धनरहिताः श्वशृ-मालतुल्थजङ्घाः। रोमैकेकं कूपके पार्थिवानां द्वे द्वेज्ञेये पण्डितश्रीत्रियाणाम्। त्र्याद्यैर्निःस्वा मानवादुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च। निर्मांसजानुर्म्बियते प्रवासे सौभाग्यगल्पैर्विकटैर्दरिद्राः। स्त्री-निर्जिताश्चापि भवन्ति निम्नै राज्यं समांसैश्च महद्भि-रायुः। लिङ्गेऽल्पे धनवानपत्यरहितः स्थूले विहीनोधनैर्नेद्ये वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान्। दारिद्र्यं विनते त्वधोऽल्पतनयो लिङ्गे सिरासन्ततेस्थूलग्रन्थियुत सुखी मृदुकरोऽत्यन्तं प्रमेहादिभिः। काषनिगूढैर्भूपा दीर्घैर्मग्नैश्च वित्तपरिहीनाः। ऋजुवृत्तशोफसा लथुसिरालश्नाश्च धनवन्तः। जलमृत्यु-रेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः। ह्रस्वा-युश्चोद्{??}द्धैः प्रलम्बवृषणस्य शतमायुः। रक्तैरास्मामणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च। सुखिनःसशब्दमूत्रा निःस्वा निःशब्दधाराश्च। त्रिचतुर्धाराभिःप्रदक्षिणावर्त्तवलितमूत्राभिः। पृथ्वीपतयो ज्ञेया निकीर्ण-मूत्राश्च पनहीनाः। एकैव मूत्रधारा वलिता रूप-प्रपानसुतदात्री। स्निग्धोन्नतसममणयो धनवनितारत्न-भोक्तारः। मणिमिश्च मघ्यनिस्नैः कन्यापितरो भवन्तिनिःष्वाश्च। बहुपशुभाजो मध्योन्नतेश्च नात्युल्वणैः-धनिनः। परिशुष्कवस्तिशीर्पैर्घनरहिता दुर्भगाश्चविज्ञेयाः। कुसुमसमगन्धशुक्रा विक्षानव्या महीपालाः। मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि। तनुशुकः स्त्रीजमको सांससगन्धो महामोगी। मदिरा-[Page4374-b+ 38] गन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः। शीघ्रंमैथुनगामी दीर्घायुरतोऽन्यथाऽल्पायुः। निःस्वोऽति-स्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति। व्या-घ्राभाध्यर्धस्फिगमण्डूकस्फिग्नराधिपतिः। सिंहकटि-र्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः। समजठरामोगयुता घटपिठरनिभोदरा निःखाः। अविकलपार्श्वाधनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः। समकुक्षाभोगाद्या निम्नाभिर्भोगपरिहीनाः। उन्नतकुक्षाः क्षि-तिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः। सर्पोदरादरिद्रा भवन्ति बह्वाशिनश्चैव। परिमण्डलौन्नता-भिर्विस्तोर्णाभिश्च नाभिभिः सुखितः। खल्पा त्वदृश्य-निम्ना नाभिः क्लेशावहा भवति। वलिमध्यगताविषमा शूलावाधं करोति नैःख्यञ्च। शाठ्यं वाभा-वर्त्ता करोति मेधां प्रदक्षिणतः। पार्श्वायता चिरायु-षमुपरिष्टाच्चेश्वरं गवाद्यमधः शतपत्रकर्णिकाभानाभिर्ममुजेश्वरं कुरुते। शस्त्रान्तं स्त्रीभोगिनमाचार्य्यंबहुसुतं यथासङ्क्यम्। एकद्वित्रिचतुर्भिर्वलिभिर्विद्या-न्नृपं त्वबलिम्। विषमवलयो मनुष्या भवन्त्यगम्या-भिगामिनः पापाः। ऋजुवलयः सुखभाजः परदार-द्वेषिणश्चैव। मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्त्त-रोमभिर्भूपाः। विपरीतैर्निर्द्रव्याः सुखपरिहानाःपरप्रेष्याः। सुभगा भवन्त्यनुद्बद्ध{??}चुका विधनाविषमदीर्घैः। पीनोपचितनिमग्नैः क्षितिपतयश्च चुचुकैःसुखिनः। हृदयं समुन्नतं पृथु न येपनं भासकञ्चनृपतीनाम्। अधमानां विपरीतं खररोमचितंसिरालञ्च। समवक्षसोऽर्थवन्तः घीतैः शूरास्त्यकिञ्चना-स्मनुमिः। विषणं वक्षो येषां ते निःस्वाः शस्त्रनिध-माश्च।{??} जत्रुभिरर्थविहीनोऽस्थिश्चन्धि-परिखद्धैः। उन्नतजत्रुर्भोनी नि{??}र्निःस्वोऽर्थनान्पीनैः। चिपिटग्रीवो निःस्वः शुष्का ससिरा च यस्यवा ग्रीवा। माहषग्रीव शूरः शस्त्रान्तो वृषसमग्रीवः। कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रमक्षणो भवति। पृष्टमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत्। अखे-दनपीनोद्मतसुगन्धिसमरोमसङ्कुलाः कक्षाः। वि{??}-तव्या धनिनामतोऽन्यथार्थैर्विहीनानाम्। निर्मांसौरोमचितौ भग्यावल्पौ च निर्धनस्यांयौ। विपुकावप्यु-च्छिन्नौ सुश्चिष्टौ सौख्{??}वीर्यवताम्। करिकरसदृशौवृत्तावाजान्ववलम्बिनौ सूमौ पीनौ। वाहू पृशिबीन्था-[Page4375-a+ 38] नामधमानां रौम{??} ह्रखौ। हस्ताङ्गुलयो दीर्घाश्चिरा-युषामवलिताश्च सुभगानाम्। मेधाविनां च सूक्ष्मा-श्चिपिटाः परकर्मनिरतानाम्। स्थूलाभिर्धनरहिताबहिर्नताभिश्च शस्त्रनिर्याणाः। कपिसदृशकरा धनिनोव्याघ्रोपमपाणयः पापाः। सणिबन्धनैर्निगूढैः सुश्लिष्ट-तन्धिभिर्मूपाः। हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च नि-र्द्रव्याः। पितृवित्तेन विहीना भवन्ति निम्नेन कर-तलेन नराः। संवृत्तनि{??}र्धनिनः प्रोत्तानकराश्च दा-तारः। विषमैर्विषमा निःस्वाश्च करतलैरीश्व्रास्तुलाक्षाभैः। पीतैरगम्यवनिताभिगामिनो निर्घना रूक्षैः। तुषसदृशनखाः क्लीवाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः। कुनस्वविवर्णैः परतर्कुकाश्च ताम्नैश्च भूपतयः। अङ्गुष्ठय-वैराद्याः, सुतवन्तोऽङ्गुष्ठमूलगैश्च यवैः। दीर्घाङ्गुलि-पर्वाणः सुभगा दीर्घायुमश्चैव। स्विग्धा निम्ना रेखाधनिनां तद्व्यत्ययेन निःस्वानाम्। विरलाङ्गुलयो निःखाधनसञ्चयिनी धनाङ्गुलयः। तिस्नो रेखा मणिवन्धनो-त्थिताः करतलोपगा नृपतेः। मीनयुगाङ्कितपाणि-र्नित्यं सत्रप्रदो भवति। वज्राकारा धनिनां विद्या-भाजां तु मीनपुच्छनिभाः। शङ्खातपत्रशिबिकागजा-श्वपद्मोपमा नृपतेः। कलसमृणालपतकाङ्कुशोपमाभि-र्भवन्ति निधिपालाः। दामनिभामिश्चाणाः स्वस्तिक-रूपाभिरैश्वर्यम्। चक्रालिपरशुतोमरशक्तिधनुःकुन्त॰सद्धिभाः रेखाः। कुर्वन्ति चमूनाथं यज्वानमुलूण-लाकाराः। मकरध्वजकोष्ठागारसन्निभाभिर्महाधनो-पेताः। पेदीनिमेन चैवाग्निहोत्रिणो ब्रह्मतीर्येन। वापीदेवकुलाद्यैर्षर्मं कुर्वन्ति च त्रिकोणामिः। अङ्कठ-मूलरेकाः पुत्राः स्युर्दारिमाः सृक्ष्माः। रेखाः प्रदेशि-नीगाः शतायुषां लल्पगीयमूगाभिः। छिन्नाभिर्द्रुम-पकृनं बहुरेखारेखिणो निःखाः। अतिकृशदीर्घैश्चिबुकै-र्निर्द्रव्या मांसलैर्धनोपेताः। विम्बोपमैरवक्रैरधरैर्भूपा-{??}नुभिरखाः। ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्चधनपरित्यक्ताः। स्निग्धा घनाश्च दशनाः सुतीक्ष्यदंष्ट्राःसमाश्च शुभाः। जिह्वा रक्ता दीर्पा श्लक्ष्मा सुसमा चभोगिनां ज्ञेया। श्वेता कृष्णा परुषा निर्द्रव्याणांतथा तालु। वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं चमूपानाम्। विपरीतं क्लेशभुजां महामुस्वं दुर्भगाणां च। स्त्रीमुखमनपत्यानां शठ्यवतां मण्डकं परिज्ञेथम्। दीर्घं निर्द्रव्याणां मी{??}मुखाः पीपकर्नाणः। चतुरखं[Page4375-b+ 38] धूर्तानां निम्नं वक्त्रं च तनयरहितानाम्। कृपखा-नामतिह्रस्य सन्थूर्णं भोगिनां कान्तम्। अस्फुटि-ताग्रं स्निग्धं श्मश्चु शुमं मृदु च सन्नतं चैव। रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः। निर्मांसैःकर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः। कृपणाश्च ह्रस्व-कर्णाः शङ्कुश्रवखाश्च मूपतथः। रोजशकर्णा दीर्घा-कुषस्तु धनभागिनो विपुलकर्णाः। क्रूराः सिरावगद्धै-र्व्यालम्बैर्मांसलैः सुखिनः। भोगी त्वनिम्नगण्डो मन्त्रीसम्पूर्णमांसगण्डो यः। सुखभाक् शुकसमनासश्चिर-जीवी शुष्कनासश्च। छिन्नानुरूपयाऽगम्यगामिनो दीर्घयातु सौभाग्यम्। आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चि-पिटनासः। धनिनोऽग्रवक्रनासा दक्षिणवक्राः प्रभक्षखाःक्रूराः। ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्या-नाम्। धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्वादिसानुनादं च। दीर्घायुषां प्रमुक्तं विज्ञेयं संहतंचैव। प{??}दलाक्षाधनिनो रक्तान्तविलोचनाः श्रियोभाजः। सधुपिङ्गलैर्महार्था मार्जारविलोचनाः पापाः। हरि-आक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः। क्रूराः केकरनेत्रा गजसदृशदृशश्च नूपतयः। ऐश्वर्य्यंगम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः। अतिकृष्णतार-हाखामक्ष्णामुत्पाटनं गवति। मन्त्रित्वं स्यूलष्टशां श्वा-पाक्षाणां च मवति सौभाग्यम्। दीना{??} नःखानांस्निब्धा विपुलार्थभोगवताम्। चभ्यु{??}तामिरत्वायुथोविशालोन्नतामिरतिरतिमुखितः। वि{??}भ्युवो दरिद्राबालेन्दुनतभुवः सधनाः। दीर्षासंसक्ताभिर्धनिनः खण्डा-मिरर्थपरिहीना। मध्यविनभ्रुवो ये ते सक्ताः स्त्रीष्व-गम्यासु। उन्नतविपुसैः शङ्खैर्धन्या निर्म्नैः सुतार्थ-सन्त्यक्ताः। विषमल्ललाटा विहना धनवन्तोऽर्धेन्दु-सद्वशेन। शुक्तिविशालैराचार्यता सिरालन्ततैरधर्मरताः। उन्नतसिराभिराणाः स्वस्तिकवत्संस्थितामिश्च। निम्नल-लाटा बधबन्धभानिनः क्रूरकर्मनिरताश्च। अभ्युन्न-तैश्च भूपाः कृपणाः स्युः सङ्कटललाटाः। रुदितमदी-नमनश्रु स्निग्धं च शुभावहं मनुष्याणाम्। रूक्षं दीनंप्रचुराश्रु चैव न शुभप्रदं पुंसाम्। हसितं शुभद-सकम्पं सनिमिलितलोचनं च पापस्य। हृष्टस्य हसित-मसकृत् सोन्मादस्यासकृत् प्रान्ते। तिस्रो रेखाः शत-जीविनां ललाटायताः स्थिता यदि ताः। चतसृभिर-नवीशत्वं गवतिश्चायुः सपञ्च{??}डा। विच्छिन्नाभिश्चा-[Page4376-a+ 38] गम्यगामिनो नवतिरप्यरेखेण। केशान्तोपगताभी रेखा-भिरशीतिवर्षायुः। पञ्चभिरायुः सप्ततिरेकाग्रावस्थि-ताभिरपि षष्टिः। बहुरेखेण शतार्धं चत्वारिंशच्चवक्राभिः। त्रिंशद्भ्रूलग्नाभिर्विंशतिकश्चैव वाम-वक्राभिः। क्षुद्रामिः खल्पायुर्न्यूनाभिश्चान्तरे कल्प्यम्। परिमण्डलैर्भोगाट्याश्छत्राकारैः शिरोभिरवनीशाः। चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः। घटमूर्धा ध्यानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः। निम्नंतु शिरो महतां बहुनिम्नमनथदं भवति। एकैकमवैःस्निग्धैः कृष्णैराकुञ्चितैरभिन्नाम्रः। मृदुभिर्न चाति-बहुभिः केशैः सुखमाग् नरेन्द्रो वा। बहुमूलविषम-कपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च। अतिकुटिला-श्चातिथनाश्च मूर्चजा वित्तहीनानाम्। यद्यद्गात्रं रूक्षंमांसविहीनं सिरावनद्धं च। तत्तदनिष्टं प्रोक्तंविपरीतमतः शुभं सर्वम्। त्रिषु विषुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः। सप्तसु रक्तो राजापंञ्चसु दीर्घश्च सूक्ष्मश्च। उरो ललाटं वदनं च पुंसांविस्तीर्णमेतत्त्रितयं प्रशस्तम्। नाभिः स्वरः सत्त्वमितिप्रदिष्टं गम्भीरमेतत्त्रितयं नराणाम्। वक्षोऽथकक्षा नखनासिकास्यं कृकाटिका चेति षडुन्नतानि। ह्रस्वानि चत्वारि च लिङ्गपृष्ठं ग्रीवा च जङ्गे चहितप्रदानि। नेत्रान्तवादकरताल्वधरोष्ठजिह्वा रक्तानखाश्च खलु सप्त सुखावहानि। सूक्ष्माणि पञ्च दश-नाङ्गुलिपर्वकेशाः साकं त्वचा कररुहाश्च न दुःखिता-नाम्। हनुलोचनबाहुनासिकाः स्तनयोरन्तरमत्र पञ्च-मम्। इति दीर्घमिदं तु पञ्चकं न मवत्येव नृणाम-भूभृताम्” (इति क्षेत्रम्)।
“छाया शुभाशुमफलानिनिवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः। तेजो-गुणान् बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्न-घटस्थितेव। स्निग्धद्विजत्वङनखरोमकेशच्छाया सुगन्धाच महीसमुत्था

१ । तुष्ट्यर्थलाभाभ्युदयान् करोति थर्मस्यचाहन्यहनि प्रवृत्तिम्। स्निग्धा सिताच्छहरितानयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति। सर्वार्थसिद्धिजननी जननीव चाप्या

२ छाया फलं तनु-भृतां शुभमादधाति। चण्डाऽधृष्या पद्महेमाग्निवर्णायुक्ता तेजोविक्रमैः सप्रतापैः। आग्नेयीति

३ प्राणिनां-स्याज्जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य घत्ते। मलिन-षरुषकृष्णा पापगन्धाऽनिलोत्था

४ जनयति बधबन्धन्व्याध्य-[Page4376-b+ 38] नर्थार्थनाशान्। स्फटिकसदृशरूपा भाग्ययुक्तात्युदारानिधिरिव गगनोत्था

५ श्रेयसां स्वच्छवर्णा। छायाः क्र-मेण कुजलाग्न्यनिलाम्बरोत्थाः केचिद्वदन्ति दश ताश्चयथानुपूर्व्या। सूर्याब्जनाभपुरुहूतयमोडुपानां तुल्यास्तुलक्षणफलैरिति तत्समासः” (इति छाया)।
“करिवृष-रथौघभेरीमृदङ्गसिंहाब्दनिःस्वना भूपाः। गर्दमजर्जर-स्वरास धनतौख्यसन्त्यक्ताः” (इति खरः)।
“सप्त भवन्तिच सारा मेदोमज्जात्वगस्थिशुक्राणि। रुधिरं मांसंचेति प्राणभृतां तत्समासफलम्। ताल्वोष्ठदन्तपाली-जिह्वानेत्रान्तपायुकरचरणैः। रक्तैस्तु रक्तसारा बहु-मुखवनितार्थपुत्रयुताः। स्निग्धत्वक्का धनिनो मृदुभिःसुमगा विचक्षणास्तनुभिः। मज्जामेदःसाराः सुश-रीराः पुत्रवित्तयुक्ताः। स्थूलास्थिरस्थिसारो बलवान्विद्यान्तगः सुरूपश्च। बहुगुरुशुक्राः सुभगा विद्वांसोरूपवन्तश्च। उपचितदेहो विद्वान् धनी सुरूपसमांससारो यः। (इति सारः) सङ्घात इति च सुन्धिष्ट-सन्धिता सुखभुजो ज्ञेयाः” (इति संहतिः)। स्नेहःपञ्चसु लक्ष्योवाग्जिह्वादन्तनेत्रनखसंस्थः। सुतधन-सौभाग्ययुताः स्विग्धैस्तैर्निर्धना रूक्षैः” (इति स्नेहः)।
“द्युतिमान् वर्णः स्निग्धः क्षितिपानां मध्यमः सुतार्थ-वताम्। रूक्षो धनहीनानां शुद्धः शुमदो न सङ्कीर्णः” (इति वर्णः)।
“साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंह-गरुडमुखाः। अप्रतिहतप्रतापा जितरिपवो मानवे-न्द्राश्च। वानरमहिमवराहाजतुल्यवदनाः सुतार्थसुख-माजः। गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःखमुखाः” (इत्यनूकम्। )
“अष्टशतं पण्णवतिः परिमाणं चतुरशीतिरिति पुंसाम्। उत्तमसमहीनानामङ्गुलसङ्ख्या स्व-मानेन” (इत्युन्मानम्)।
“भारार्धतनुः सुखभाक् तुलितो-ऽतो दुःखभाग्भवत्यूनः। भारोऽतीवाद्यानामध्यर्चःसर्वधरणीशः। विंशतिवर्षा नारी पुरुषः खलु पञ्च-विंशतिमिरब्दैः। अर्हति मानोन्मानं जीवितगागेचतुर्थे वा” (इति मानम्)।
“भूजलशिख्यनिलाम्बरसुर-नररक्षःपिशाचकतिरश्चाम्। सत्त्वेन भवति पुरुषोलक्षणमेतद्भवत्येषाम्। महीस्वभावः शुभपुष्पगन्धःसम्भोगवाम् सुश्वसनः स्थिरश्च। तोयस्वभावो बहुतोय-पायी प्रियामिलाषी रसभोजमश्च। वायोः स्वभावेनचलः कृशश्च क्षिप्रं च कोपस्य वशं प्रयाति। खप्रकृति-र्निपुणो विवृतास्यः शब्दगतौ कुशलः सुषिरा। [Page4377-a+ 38] त्यागयुतो पुरुषो मृदुकोपः स्नेहरतश्च भवेत् सुरसत्त्वः। मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः। संविभागशीलवा-न्नित्यमेव मानवः। तीक्ष्णप्रकोपः खलचेष्टितश्च पापश्चसत्त्वेन निशाचराणाम्। पिशाचसत्त्वश्चपलो मलाक्तोबहुप्रलापी च समुल्वणाङ्गः। भीरुः क्षुधालुर्बहुभुक्च यः स्याज्ज्ञेयः स सत्त्वेन नरस्तिरश्चाम्। एवंनराणां प्रकृतिः प्रदिष्टा यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्” (इति प्रकृतिः)।
“शार्दूलहंमसमदद्विपगोपतीनां तुल्याभवन्ति गतिभिः शिखिनां च भूपाः। येषां च शब्द-रहितं स्तिमितं च यातं तेऽपीश्वरा द्रुतपरिप्लुतगादरिद्राः”। (इति गतिः)।
“श्रान्तस्य यानमशनं चबुभुक्षितस्य पानं तृषापरिगतस्य भयेषु रक्षा। एतानियस्य पुरुषस्य भवन्ति काले धन्यं वदन्ति खलु तं नर-लक्षणज्ञाः। पुरुषलक्षणमुक्तमिदं मया मुनिमतान्यव-लोक्य समासतः। इदमधीत्य नरो नृपसम्मतो भवतिसर्वजनस्य च वल्लभः”। प्रकृत्यादिभ्योऽतिरिक्तत्वेनसाङ्ख्यकारिकया पुरुषस्यास्तित्वं समर्थितं यथा
“सङ्घातपरार्थत्वात् त्रिगुणादिविपर्य्ययादधिष्ठानात्। पुरु-षोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रघृत्तेश्च। ” का॰
“पुरुषो-ऽस्त्यव्यक्तादेर्व्यतिरिक्तः कुतः सङ्घातपरार्थत्वात् अव्यक्तमहदहङ्कारप्रभृतयः परार्थाः सङ्घातत्वात् शयनासना-द्यङ्गवत् सुखदुःखमोहात्मकतया अव्यक्तादयः सर्वेसङ्गाताः। स्यादेतत् शयनासनादयः सद्ध्वाताः सङ्घात-शरीराद्यर्था दृष्टा न तु आत्मानं व्यक्ताव्यक्तव्यतिरिक्तंप्रति परार्थाः तस्रात्सङ्घातान्तरमेव परं गमयेयुर्नत्वस-ङ्घातमात्मानमित्यत आह त्रिगुणादिविपर्य्ययात्। अय-मभिप्रायः सङ्घातान्तरार्थत्वे हि तस्यापि सङ्घातत्वात्तेनापि सङ्घातान्तरार्थेन मवितव्यमेवं तेन तेनेत्यनवस्थास्यात्। न च व्यवस्थायां सत्यामनवस्थाकल्पना युक्तागौरवप्रसङ्गात्। नच प्रमाणवत्त्वेन कल्पना गौरवमपिमृष्यत इति युक्तं संहतत्वस्य पारार्थ्यमात्रेणान्वयात्। दृष्टान्तदृष्टसर्वधर्मानुरोधेन त्वनमानमिच्छतः सर्वानुमा-गोच्छेदप्रसङ्गः इत्युपपादितं न्यायवार्त्तिकतात्पर्यटीकाया-मस्माभिः। तस्मादनवस्थामिया अस्यासहतत्वामच्छ्रताअत्रिगुणत्वमविवेकित्वमबिषयत्वमसामान्थत्वं चेतन-{??}मप्रसवधर्मित्वं चाभ्युपेयं त्रिगुणत्वादयो हिं धर्माःसङ्घातत्वेन व्याप्ताः। तत् संहतत्वमस्मिन् परे निवर्त्त-मान त्रिगुणत्वादि व्यवर्त्तयति ब्राह्मण्यमि{??} निवर्त्तमानं[Page4377-b+ 38] कठत्वादिकं तस्मादाचार्य्येण त्रिगुणादिविपर्ययादितिवदता असंहतः परोविवक्षितः स चात्मेति सिद्धम्। इतश्च पुरुषोऽस्ति अधिष्ठानात् त्रिगुणात्मकानामधिष्ठीग्र-सानत्वात् यद्यत् सुखदुःखमोहात्मकं तत्सर्वं परेणाधिष्ठीग्र-मानं दृष्टं यथा रथादि यन्त्रादिभिः, सुखदुःखमोहात्मक-ञ्चेदं बुद्ध्या{??} तस्मादेतदपि परेणाधिष्ठातव्यम्। स चपंरस्त्रैगुण्यादन्य आत्मेति। इतश्चास्ति पुरुषः मोक्तृभावात् भोक्तृभावेन भोग्ये सुखदुःखे उपलक्षयति। भोग्येहि सुखदुःखे अनुकूलप्रतिकूलवेदनीये प्रत्यात्ममनुभूयेतेतेनानयोरनुकूलनीयेन प्रतिकूलनीयेन च केनचिदप्यन्येनभवितव्यं नचानुकूलनीयाः प्रतिकूलनीयाः वा बुद्ध्या-दयस्तेषां सुखदुःखाद्यात्मकत्वेन स्वात्मनि वृत्तिविरोधात्। तस्माद्योऽसुखाद्यात्मा सोऽनुकूलमीयः प्रतिकूलनीयोवा स चात्मेति। अन्ये त्वाहुः भोग्या दृश्या बुद्ध्यादयःन च द्रष्टारमन्तरेण दृश्यता युक्ता तेषां, तस्मादस्तिद्रष्टा दृश्यबुद्ध्याद्यतिरिक्त, स चात्मेति। भोक्तृभा-वात् दृश्येन द्रष्टृत्वानुमानादित्यर्थः। दृश{??}र्त्वं चबुद्ध्यादीनां सुखाद्यात्मकतया पृथिव्यादिवदनुमितम्” त॰ कौ॰अधिकम् आत्मन्शब्दे

६६

३ पृष्ठादौ दर्शितम्रतिमधुर्य्यां पुरुषचातुर्विध्यमुक्त्वा तेषां लक्षणमुक्तं यथा
“शशो मृगो वृषश्चाश्वो नृणां जातिचतुष्टयम्। मदुवचनसुशीलः कोमलाङ्गः सुकेशः सकलगुणनिधानः सत्यवादीशशोऽयम्।

१ वदति मधुरवाणीं दीर्घनेत्रोऽतिभीरुश्च-थलमतिसुदेहः शीघ्रवेगो मृगोऽयम्।

२ बहुगुण-बहुबन्धुः शीघ्रकामो नताङ्गं सकलरुचिरदेहः सत्यवादीवृषोऽयम्

३ । उदरकटिकृशः स्यादुग्रकण्ठाधरष्ठो दशन-वदननासः श्रोत्रदीर्घो हि वाजी

४ ”। तत्र विष्णौ
“अव्ययः पुरुषः साक्षी” विष्णुस॰।
“आसीत् पुरा पूर्वमेवेति” विग्रहं कृत्वा व्युत्पादितः पुरुषः पूर्वमेवाहमिहास-मिति तत् पुरुषस्य पुरुषत्वमिति” श्रुतेः पूर्षु पुरीषु उत्-कर्षशालिष सत्त्वेष्ववसीदतीति वा, पुरूणि बहूनि फलानिमनोऽभिलषितानि सनोति ददाति वा, पुरूणिभुवनानि संहारसमये स्यति अन्तं करोतीति वा पूरणात्सदनाद्वा पुरुषः,
“पूरणात् सदनाच्चैव ततोऽसौ पुरुषामतः”
“इति महाभारतम्” भाष्यम्।
“पुरं शरीरं ब्रह्मपुरं वा शेते इति पुरुषः। नवद्वारं पुरं पुण्यमेतैर्भूयःसमन्वितम्। व्याकरोति महात्मा यत्तस्मात् पुरुषउच्यते” इति महाभारते यद्वा पद शरणगत्यवसादनेष[Page4378-a+ 38] पण दाने षो अन्तकर्मणि इत्येषां धातूनां रूपाणिपूरणात् पृ--पालनपूरणयोरिति धातोरिदं रूपं पुरुः। सीदति गच्छति द्युलोकान्तरिक्षपृथिवीषु सूर्य्यवाय्वग्न्यात्मना गत्यर्थकसदेरिदं रूपम्” आनन्दगि॰
“पुरा-ण्यनेन सृष्टानि नृतिर्यगृषिदेवताः
“शेते जीवेनरूपेण पुरेषु पुरुषो ह्यसौ” भाग॰

७ ।

१४ ।

३७
“पुरः सचक्रे द्विपदः पुरश्चक्रे चतुष्पद” इत्युपक्रमे” पुरः पुरुषआविशत्” इति श्रुतेस्तस्य सर्वपुरप्रवेशात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुष¦ m. (-षः)
1. A man generally or individually, a male, man-kind.
2. Representative of generation.
3. An official, a functionary.
4. The height of a man considered as a measure of length.
5. The pupil of the eye.
6. A person, (in gram.)
7. The soul.
8. God, the Supreme Being.
9. VISHN4U.
10. BRAHMA
4.
11. Life, the living principle.
12. An atom.
13. A follower of the Sa4nk'hya philo- sophy, who believes in the twenty-fifth creation of the Sa4nkhya philosophy, the soul which according to them is neither a produc- tion nor a productive.
14. A friend.
15. A sort of tree: see पुन्नाग।
16. A sort of tree, commonly Tila or Tilaka. n. (-षं) The mountain Me4ru. E. पुर the body, or षस् to abide, aff. क, and the vowel changed; or पुर् to precede, Una4di aff. कुषन्; also पुरूष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषः [puruṣḥ], [पुरि देहे शेते शी-ड पृषो˚ Tv.; पुर्-अग्रगमने कुषन् Uṇ. 4.74]

A male being, man; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27; Ms.1.32;7.17;9.2; R.2.41.

Men, mankind.

A member or representative of a generation.

An officer, functionary, agent, attendant, servant.

The height or measure of a man (considered as a measure of length); द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा-षी परिखा Sk.

The soul; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Bg.15.16 &c.

The Supreme Being, God (soul of the universe); पुरातनं त्वां पुरुषं पुराविदः (विदुः) Śi.1.33; R.13.6.

A person (in grammar); प्रथम- पुरुषः the third person, मध्यमपुरुषः the second person, and उत्तमपुरुषः the first person, (this is the strict order in Sk.).

The pupil of the eye.

(In Sāṅ. phil.) The soul (opp. प्रकृति); according to the Sāṅkhyas it is neither a production nor productive; it is passive and a looker-on of the Prakṛiti; cf. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् Ku.2.13 and the word सांख्य also.

The soul, the original source of the universe (described in the पुरुषसूक्त); सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् &c.

The Punnāga tree.

N. of the first, third, fifth, seventh, ninth, and eleventh signs of the zodiac.

The seven divine or active principles of which the universe was formed; तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् Ms.1.19. -षी A woman. -षम् An epithet of the mountain Meru. -Comp. -अङ्गम् the male organ of generation. -अदः, -अद् m. 'a man-eater', cannibal, goblin; अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः Mb.3.275.27.-अधमः the vilest of men, a very low or despicable man.

अधिकारः a manly office or duty.

calculation or estimation of men; संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या Ki.3.51. -अन्तरम् another man.

अयणः, अर्थः any one of the four principal objects of human life; i. e. धर्म अर्थ, काम and मोक्ष.

human effort or exertion (पुरुषकार); धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः Agni P.; H. Pr.35.

something which when done results in the satisfaction of the performer; यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर्भवति स पुरुषार्थः पदार्थः ŚB. on MS.4.1.2. -अस्थिमालिन् m. an epithet of Śiva.

आद्यः an epithet of Viṣṇu.

a demon. -आयुषम्, -आयुस् n. the duration of a man's life; अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषम् Ve.6.44; पुरुषायुषजीविन्यो निरातङ्का निरीतयः R.1. 63. -आशिन् m. 'a man-eater', a demon, goblin. -इन्द्रः a king.

उत्तमः an excellent man.

the highest or Supreme Being, an epithet of Viṣṇu or Kṛiṣṇa; यस्मात् क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ Bg.15.18.

a best attendant.

a Jaina.

N. of a district in Orissa sacred to Viṣṇu.

कारः human effort or exertion, manly act, manliness, prowess (opp. दैव); एवं पुरुषकारेण विना दैवं न सिध्यति H. Pr.32; दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता Y.1.349; cf. 'god helps those who help themselves'; अभिमतसिद्धिर- शेषा भवति हि पुरुषस्य पुरुषकारेण Pt.5.3; Ki.5.52.

manhood, virility.

haughtiness, pride. -कुणपः, -पम् a human corpse. -केसरिन् m. man-lion, an epithet of Viṣṇu. in his fourth incarnation; पुरुषकेसरिणश्च पुरा नखैः Ś.7.3. -ज्ञानम् knowledge of mankind; Ms.7.211.-तन्त्र a. subjective. -दध्न, -द्वयस् a. of the height of a man. -द्विष् m. an enemy of Viṣṇu. -द्वेषिणी an illtempered woman (who hates her husband).

नाथः a general, commander.

a king. -नियमः (in gram.) a restriction to a person. -पशुः a beast of a man, brutish person; cf. नरपशु. -पुङ्गवः, -पुण्डरीकः a superior or eminent man. -पुरम् N. of the capital of Gāndhāra, q. v. -बहुमानः the esteem of mankind; निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः Bh.3.9. -मानिन् a. fancying oneself a hero; कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते Rām.2.24.35. -मेधः a human sacrifice. -वरः an epithet of Viṣṇu. -वर्जित a. desolate.

वाहः an epithet of Garuḍa.

an epithet of Kubera. -व्याघ्रः -शार्दूलः, -सिंहः 'a tiger or lion among men', a distinguished or eminent man. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः H.

a hero, brave man. -समवायः a number of men.-शीर्षकः A kind of weapon used by burglars (a sham head to be inserted into the hole made in a wall); Dk.2.2. -सारः an eminent man; Bhāg.1.16.7.-सूक्तम् N. of the 9th hymn of the 1th Maṇḍala of the Ṛigveda (regarded as a very sacred hymn).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुष m. ( mc. also पूर्; prob. fr. पॄand connected with पुरु, पूरुifc. f( आ). , rarely f( ई). ; See. Pa1n2. 4-i , 24 ) a man , male , human being( pl. people , mankind) RV. etc.

पुरुष m. a person , ( पुमान् पुरुषः, a male person S3a1n3khGr2. Mn. ; दण्डःप्, punishment personified Mn. ; esp. grammatical pers. ; with प्रथम, मध्यम, उत्तम= the 3rd , 2nd , 1st pers. Nir. Pa1n2. ), an officer , functionary , attendant , servant Mn. MBh. etc. (See. तत्-प्)

पुरुष m. a friend L.

पुरुष m. a follower of the सांख्यPhilosophy (?) L.

पुरुष m. a member or representative of a race or generation TS. Br. Mn. etc.

पुरुष m. the height or measure of a man (= 5 अरत्निs = 120 अङ्गुलs) S3Br. S3ulbas. Var.

पुरुष m. the pupil of the eye S3Br.

पुरुष m. (also with नारायण)the primaeval man as the soul and original source of the universe (described in the पुरुष-सूक्तSee. ) RV. S3Br. etc.

पुरुष m. the personal and animating principle in men and other beings , the soul or spirit AV. etc.

पुरुष m. the Supreme Being or Soul of the universe (sometimes with पर, परम, or उत्तम; also identified with ब्रह्मा, विष्णु, शिवand दुर्गा) VS. S3Br. etc.

पुरुष m. (in सांख्य) the Spirit as passive and a spectator of the प्रकृतिor creative force IW. 82 etc.

पुरुष m. the , " spirit " or fragrant exhalation of plants RV. x , 51 , 8

पुरुष m. (with सप्त)N. of the divine or active principles from the minute portions of which the universe was formed Mn. i , 19

पुरुष m. N. of a पादin the महा-नाम्नीverses La1t2y.

पुरुष m. of the Ist , 3rd , 5th , 7th , 9th and 11th signs of the zodiac Jyot.

पुरुष m. of a son of मनुचाक्षुषBhP.

पुरुष m. of one of the 18 attendants of the sun L.

पुरुष m. pl. men , people(See. above )

पुरुष m. N. of the Brahmans of क्रौञ्च-द्वीपBhP.

पुरुष m. (with पञ्च)N. of 5 princely personages or miraculous persons born under partic. constellations , Var

पुरुष m. Rottleria Tinctoria L.

पुरुष m. Clerodendrum Phlomoides L.

पुरुष mn. = पुरुषकm. n. S3is3. v , 56 Sch.

पुरुष n. (!) N. of mount मेरुL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--as विराट्; subject of meditation; ety. of; फलकम्:F1:  भा. I. 3. 1; II. 1. २५-39; वा. ५९. ७६.फलकम्:/F the invisible principle; फलकम्:F2:  भा. XI. १६. ३७; २२. १४; २४. 4-5.फलकम्:/F as dwelling in हृदाकाश; फलकम्:F3:  Ib. II. 2. 8-१३; वा. 4. ४४.फलकम्:/F as issuing from the primordial अण्ड (egg); फलकम्:F4:  भा. II. 5. ३५-42.फलकम्:/F as यज्ञ; फलकम्:F5:  Ib. II. 6. 1-२७.फलकम्:/F course of further cosmic evolution from पुरुष; फलकम्:F6:  Ib. II. 6. २८-31; Vi. I. 2. १४-15, ६०-65; VI. 4. ४६.फलकम्:/F first अवतार् of Para इश्वर and प्रकृति; फलकम्:F7:  भा. II. 6. ४१. वा. 5. २०, २९, ३२.फलकम्:/F अवतार्स् of पुरुष; फलकम्:F8:  भा. II. 6. ४१-5.फलकम्:/F as वराह; फलकम्:F9:  Ib. II. 7. 1; १०. १०; Ib. III. २६. २१-22; VI. १३. १८.फलकम्:/F His energy; फलकम्:F१०:  Ib. XII. 4. २२.फलकम्:/F identified with सुपर्ण; फलकम्:F११:  Ib. XII. ११. १९.फलकम्:/F invoked by cowherds; फलकम्:F१२:  Ib. X. 6. २३.फलकम्:/F perso- nated as कृष्ण and राम; फलकम्:F१३:  Ib. X. ३८. १५ and ३२.फलकम्:/F celebrated by अक्रूर. फलकम्:F१४:  Ib. X. ४०. (whole).फलकम्:/F शिव according to the सान्ख्यस्; फलकम्:F१५:  Br. II. 9. ३६, ३९.फलकम्:/F primaeval male from whom the universe was evolved; supposed to be the २५थ् तत्व according to one school and the २६थ् including ईश्वर accord- ing to the other; फलकम्:F१६:  M. 3. २७-8.फलकम्:/F constitutes twenty-five truths; फलकम्:F१७:  Ib. ६०. 3; २६६. ५२; २७४. ६२.फलकम्:/F descrip- tion of. फलकम्:F१८:  वा. 7. ६२-7.फलकम्:/F [page२-354+ २५]
(II)--one of the names in the fifth Marut गण. Br. III. 5. ९७. वा. ५९. ७६; ६७. १२८; १०२. ११७.
(III)--a दानव, killed by सम्पदीश. Br. III. 6. १६; IV. २८. ३८ and १०१.
(IV)--a son of अञ्जनावती an elephant. Br. III. 7. ३४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAKṚTI : ; PURUṢA. Prakṛti (matter) and Puruṣa (spirit) are two basic factors essential for production of the Prapañca (the visible world which is the scene of manifold action) as man and woman are for the product- ion of progeny. From Puruṣa (male), Prakṛti (female) originated and then they together created the Prapañca. The Vedas and Purāṇas make statements everywhere regarding Prakṛti and Puruṣa and three of the most important ones are given below:

1) ‘Pra’ means ‘principal’ and ‘Kṛti’ means ‘creation’. Therefore the word is meant to convey the meaning ‘one that is the principal factor for creation’, ‘Pra’ means ‘sāttvic’, ‘Kṛ’ means ‘rājasic’ and ‘ta’ means ‘tāmasic’ and the word ‘Prakṛti’ thus conveys the power of the three guṇas’. ‘Pra’ means ‘before’ and ‘Kṛti’ means creation and so Prakṛti means that which existed be- fore creation.

Before creation Prakṛti lay merged with the Supreme Spirit without separate existence. But when the desire for creation was aroused, this Supreme Spirit divided itself into Prakṛti and Puruṣa. Then the right half becomes ‘Puruṣa’ and the left half ‘Prakṛti’ Even though they are thus two yogīndras (kings among sages) they see themselves as merged with the eternal One like fire and heat and assert the truth Sarvaṁ Brahma- mayam (everything is Brahman, the Supreme Spirit). It was this basic Prakṛti that took forms as the five goddesses, Durgā, Lakṣmī, Sarasvatī, Sāvitrī and Rādhā. (9th Skandha, Devī Bhāgavata).

2) Puruṣa is the vital sentient Truth that sets in action the entire Prapañca. This Puruṣa is Supreme among the Supreme, beyond human comprehension, without form, colour, name, without origin, growth, change or end, residing in himself and that which can only be imagined to exist. This puruṣa has got two different forms, the visible and the invisible and also a third imaginary one, time. The sages call Puruṣa the Sūkṣma- prakṛti (The subtle all-pervading spirit, the supreme soul). This Sūkṣmaprakṛti which cannot be measured by any unit of measure, is not attached to anyhing, is imperishable, is without decrepitude, is immovable and is without the senses of sound, touch smell or form. This Prakṛti endowed with the three guṇas, without beginning or end is eternal, is the root cause of this Prapañca. This Prakṛti pervaded over Prapañca from the beginning of the great Deluge to the beginning of creation. Brahmajñānins who were great seers and who knew the truth of the Vedas speak about Prakṛti thus: “There was no night or day then, neither the earth nor the sky, neither light nor darkness. There was no- thing but this. There was only one Brahman merged in which were Prakṛti and Purusa, a brahman which could not be understood by any of the five senses nor by intelligence. It was from the supreme being of Viṣṇu that the two forms Prakṛti and Puruṣa originated. These two were separated from Viṣṇu at the time of the great deluge and again joined together at the time of creation. The form of Viṣṇu from which these occurred was termed Time. During the last great deluge this visible Prapañca merged with it and so, this deluge was called Prākṛtapralaya. Time is eternal, having no end and so the process of Sṛṣṭi, Sthiti and Saṁhāra (creation, existence and destruction) continued without any interruption.

After that, during Pralaya (deluge), Prakṛti and Puruṣa stand apart due to equality of the guṇas, Sattva, Rajas and Tamas in Prakṛti. Viṣṇu in the form of Time starts the work to join them both together. Then when the time of creation came Viṣṇu, the Supreme Being, the supreme soul, the god of all living beings, omnipresent and omnipotent by his will entered the emotionless Puruṣa and emotional Prakṛti and created sensations in them. Smell is the sense which creates sensation in one by its nearness to it. Just like that Viṣṇu by his very presence near them created disturbances in them. It is Viṣṇu, the best of Puruṣas, who acts as Prakṛti which can disturb and which can be disturbed, which exists in states of contraction and expansion. It is Viṣṇu, the god of the gods, who exists in forms of Sūkṣma and Sthūla, and as the great tattva and as the devas like Brahmā.

The Mahattattva originated from Prakṛti, which was existing as emotionless due to the equalisation of the three guṇas, when at the time of creation Viṣṇu, Truth in the form of Kṣetrajña (knower), merged with Pra- kṛti. The Mahattattva in its three forms, Sattva, Rajas and Tamas lay enveloped by Prakṛti just as a seed is covered by its husk. From this Mahattattva originat- ed the three egos, Vaikārika, Taijasa and Tāmasa, the cause of the Pañcabhūtas. Because that ego contained the three guṇas it became the cause of the origin of the bhūtas (elements) and indriyas (senses). Ego pervaded the Mahattattva just as the Mahattattva pervaded (Aṁśa 1, Chapter 2, Viṣṇu Purāṇa).

3) In the beginning during the Deluge the world was all water. Then Śiva tore open his thigh and dropped a drop of blood in the waters. It became a huge egg. He broke it and from it came out Puruṣa and from Puruṣa he made Prakṛti for the creation of the Prapañca. These two, Prakṛti and Puruṣa, created the Prajāpatis and they in turn created the prajās. Puruṣa seeing the vast creation going on due to him became arrogant and Śiva chopped off his head. Śiva became repentant of his hasty deed later. To atone for his sin he took the skull in his hand and vowed that he would ever carry a skull in his hand and that he would live in cremation grounds. The two halves of the great egg became ākāśa and bhūmi (earth and sky). (Taraṅga 2, Kathāpīṭhalambaka, Kathāsaritsāgara).


_______________________________
*12th word in left half of page 599 (+offset) in original book.

PURUṢA : See under Prakṛti.


_______________________________
*2nd word in left half of page 621 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puruṣa, or Pūruṣa, is the generic term for ‘man’ in the Rigveda[१] and later.[२] Man is composed of five parts according to the Atharvaveda,[३] or of six according to the Aitareya Brāhmaṇa,[४] or of sixteen,[५] or of twenty,[६] or of twenty-one,[७] or of twenty-four,[८] or of twenty-five,[९] all more or less fanciful enumerations. Man is the first of animals,[१०] but also essentially an animal (see Paśu). The height of a man is given in the Kātyāyana Śrauta Sūtra[११] as four Aratnis (‘cubits’) , each of two Padas (‘feet’), each of twelve Aṅgulis (‘finger's breadths’); and the term Puruṣa itself is found earlier[१२] as a measure of length.

Puruṣa is also applied to denote the length of a man's life, a ‘generation’;[१३] the ‘pupil’ in the eye;[१४] and in the grammatical literature the ‘person’ of the verb.[१५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुष पु.
(नियुक्त) नर कार्यकर्ता अथवा सहायक, का.श्रौ.सू. 17.2.19; एक मनुष्य की लम्बाई, अर्थात् यजमान की ऊँचाई, ‘अगिन्क्षेत्र’ के निर्माण के लिए प्रयुक्त एक मानक पैमाना (माप), का.श्रौ.सू. 16.8.21 (यजमान अपना हाथ उठाता है और उसके हाथ के अंगुलि से पैर तक नापा पुनरालम्भ पुरुष 296 जाता है, आप.श्रौ.सू. 16.17.8)। क्षु. (खादिकर) माप = 12० अंगुल, मा.श्रौ.सू. 1०.1.4,5; अरत्नियां = 12० अंगुल (क्षु. 5.9) = 1० वितस्ति (क्षु. 5.9) ऊपर की ओर हाथ उठाये हुए यजमान के बराबर लम्बाई की नाप, मा.श्रौ.सू. 6.1.5.3०; अपने पैर के अंगूठे पर खडे़ होने के अनुसार वह 125 अंगुल होता है (अर्थात् उसकी लम्बाई अंगूठे पर खड़े होने पर 125 अंगुल होती है); द्रष्टव्य - महेन्दले, एम.ए., भ.व. 23,1963।

  1. vii. 104, 15;
    x. 97. 4. 5. 8;
    165, 3.
  2. Av. iii. 21, 1;
    v. 21, 4;
    viii. 2, 25;
    7, 2;
    xii. 3, 51;
    4, 25;
    xiii. 4, 42, etc.;
    Taittirīya Saṃhitā, ii. 1, 1, 5;
    2, 2, 8;
    v. 2, 5, 1, etc.
  3. xii. 3, 10;
    Pañcaviṃśa Brāhmaṇa, xiv. 5, 26;
    Aitareya Brāhmaṇa, ii. 14;
    vi. 29.
  4. ii. 39.
  5. Śāṅkhāyana Śrauta Sūtra, xvi. 4, 16.
  6. Pañcaviṃśa Brāhmaṇa, xxiii. 14, 5.
  7. Taittirīya Saṃhitā, v. 1, 8, 1;
    Śatapatha Brāhmaṇa, xiii. 5, 1, 6;
    Aitareya Brāhmaṇa, i. 18;
    Aitareya Āraṇyaka, i. 2, 4, etc.
  8. Śatapatha Brāhmaṇa, vi. 2, 1, 23.
  9. Śāṅkhāyana Śrauta Sūtra, xvi. 12, 10;
    Śāṅkhāyana Āraṇyaka, i. 1;
    Aitareya Āraṇyaka, i. 2, 4.
  10. Śatapatha Brāhmaṇa, vi. 2, 1, 18;
    vii. 5, 2, 17. He is the master of animals, Kāṭhaka Saṃhitā, xx. 10.
  11. xvi. 8, 21. 25.
  12. Śatapatha Brāhmaṇa, i. 2, 5, 14;
    xiii. 8, 1, 19;
    Taittirīya Saṃhitā, v. 2, 5, 1.
  13. Taittirīya Saṃhitā, ii. 1, 5, 5;
    v. 4, 10, 4;
    Śatapatha Brāhmaṇa, i. 8, 3, 6;
    dvi-puruṣa (‘two generations’), Aitareya Brāhmaṇa, viii. 7, etc.
  14. Śatapatha Brāhmaṇa, x. 5, 2. 7. 8;
    xii. 9, 1, 12;
    Bṛhadāraṇyaka Upaniṣad, ii. 3, 9.
  15. Nirukta, vii. 1, 2.
"https://sa.wiktionary.org/w/index.php?title=पुरुष&oldid=507730" इत्यस्माद् प्रतिप्राप्तम्