आदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेशः, पुं, (आङ् + दिश् + भावे घञ् ।) आज्ञा । इति हेमचन्द्रः ॥ ज्योतिःशास्त्रफलं । इति सि- द्धान्तशिरोमणिः ॥ वर्णस्य वर्णान्तरोत्पत्तिः । प्र- कृतिप्रत्ययोपधातिकार्य्यं । इति व्याकरणं ॥ (अनु- मतिः, शासनं, उपदेशः, शास्त्राचार्य्योपदेश- गम्यो वार्त्तासञ्चारः, कार्य्यभेदः, यथा मुग्धबोधे “स्थानिवदादेशः” । यथा, मनुः, ९ । २५८ । “मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेश¦ पु॰ आ + दिश--भावे घञ्।

१ उपदेशे

२ आज्ञायाम्
“अथात[Page0705-b+ 38] आदेशोनेति नेतीति” वृ॰ उ॰
“उत तमादेशमप्राक्षः”
“उतस क आदेशः”।
“आदित्योब्रह्मेत्यादेश” इति च छा॰ उ॰
“आदेशं देशकालज्ञः शिष्यः शासितुरानतः” रघुः व्याकरण-प्रसिद्धे कस्यचित् वर्ण्णादितः

३ कस्यचिद्वर्ण्णस्योत्पत्तौ च। आ-दिश्यते कर्म्मणि घञ्।

४ आदिष्टे

५ कथिते

६ उपदिष्टे क-स्यचित् स्थाने जाते कस्मिंश्चिद्वर्णे च
“धातोः स्थान इवादेशंसुग्रीवं सन्न्यवेशयत्” रघुः
“आदेशप्रत्यत्ययोः” पा॰
“आग-मादेशयोर्मध्ये बलीयानागमोविधिः” व्या॰ कारि॰
“स्थानि-वदादेशोऽनल्विधौ” पा॰
“लोपोऽप्यादेशौच्यते” व्या॰का॰
“ज्योतिर्विदुयुक्ते

८ शुभाशुभफले च
“नादेशास्तस्य निष्-फलाः” वृहत्सं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेश¦ m. (-शः)
1. An order, a command.
2. Advice, instruction.
3. (In grammar,) A substitute.
4. (In astrology,) Event, result, conse- quence of stellar conjunctions, &c. E. आङ् before दिश् to point or shew, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेशः [ādēśḥ], 1 An order, command; भ्रातुरादेशमादाय Rām.; आदेशं देशकालज्ञः प्रतिजग्राह R.1.92; राजद्विष्टादेशकृतः Y.2.34 doing acts forbidden by the king.

Advice, instruction, precept, rule; आदित्यो ब्रह्मेत्यादेशः Ch. Up.3.19.1; Ken.4.4.; Bṛi. Up.2.3.6.

Account, information, relation, pointing out, indication.

A prediction, prophecy; विप्रश्निकादेशवचनानि K.64; see सिद्धादेश also.

(Gram.) A substitute; धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् R.12.58.

(In astrology) Event, result, consequence of the conjunction of stars.

Determination to perform (a ritual &c. संकल्प), vow; उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति Rām.2.22.28. -Comp. -कृत् See ग्रामणी; आदेशकृत् वृत्तिहन्ता द्विजानां प्रेषकश्च यः Mb.5.37.13.-कारिन् a. obedient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदेश/ आ-देश m. advice , instruction S3Br. x , 4 , 5 , 1 etc. Ka1tyS3r. ChUp. TUp. RPra1t. etc.

आदेश/ आ-देश m. account information , declaration Mn. ix , 258 Ya1jn5.

आदेश/ आ-देश m. foretelling , soothsaying , Ratna1v. Mr2icch.

आदेश/ आ-देश m. a precept

आदेश/ आ-देश m. rule , command , order R. Hit. Pan5cat. Ragh. etc.

आदेश/ आ-देश m. a substitute , substituted form or letter Pa1n2. 1-1 , 49 ; 52 , etc. APra1t. i , 63 Ragh. xii , 58

आदेश/ आ-देश m. result or consequence of stellar conjunction VarBr2.

"https://sa.wiktionary.org/w/index.php?title=आदेश&oldid=490758" इत्यस्माद् प्रतिप्राप्तम्