motherboard

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : आधारफलकम् । मुख्यफलकम् । मुख्यपरिक्रमाधार: । इदं कस्मिंश्चित् वैद्युतकोपकरणे, विशिष्य सङ्गणके, मुख्यं मुद्रितपरिपथफलकं भवति । अस्मिन् फलके, सुषिराणि भवन्ति येषु अन्यफलकानि (उपफलकानि) आरोपितुं शक्यते । The main printed circuit board in an electronic device, particularly a computer, which may contain sockets that accept additional boards ("daughter-boards").

"https://sa.wiktionary.org/w/index.php?title=motherboard&oldid=483255" इत्यस्माद् प्रतिप्राप्तम्