type

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रकार: । (दत्तांशप्रकार: वा) अस्मात् मूल्यानां गणात्, कश्चन विकारी, अविकारी, नियोग: अथवा कीञ्चित् वचनं, मूल्यं स्वीकरोति । प्रायेण सर्वविधिभाषासु पूर्णाङ्का:, बूलीया:, चरबिन्दुसङ्ख्या:, अक्षराणि इत्यादिदत्तांशप्रकारा: समर्थिता: भवन्ति । (Or "data type") A set of values from which a variable, constant, function, or other expression may take its value. Types supported by most programming languages include integers (usually limited to some range so they will fit in one word of storage), Booleans, floating point numbers, and characters.

"https://sa.wiktionary.org/w/index.php?title=type&oldid=483502" इत्यस्माद् प्रतिप्राप्तम्