गोलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलकम्, क्ली, (गुड + घञ् । स्वार्थे कन् च । ण्वुल् इत्येके ।) गोलोकम् । यथा, तन्त्रे । “यद्रूपं गोलकं धाम तद्रूपं नास्ति मामके ॥”

गोलकः, पुं, (गुड + घञ् । ततः स्वार्थे कन् । डस्य लत्वं च । ण्वुल् इत्येके ।) मृते भर्त्तरि जारजः । इत्यमरः ॥ रा~डेर छेले इति भाषा ॥ (यथा, मनुः । ३ । १५६ । “शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥”) अलिञ्जरः । गुडः । पिण्डः । इति हेमचन्द्रः ॥ गन्धरसः । इति रत्नमाला ॥ कलायः । इति शब्दचन्द्रिका ॥ मटर इति ख्यातः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक पुं।

विधवायाम्_जारजातः_पुत्रः

समानार्थक:गोलक

2।6।36।1।2

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक¦ पु॰ गुड--ण्वुल् डस्य लः।

१ मणिके अलिञ्जरे (जाला)

२ गुडे च हेमच॰।

३ गन्धरसे रत्नमाला

३ कलाये (मटर)ख्याते शब्दच॰ तस्य गोलाकृतित्वात् तथात्वम्। गोल +स्वार्थे क।

४ गोलशब्दार्थे

५ पिण्डे च
“तेजसां गोलकःसूर्य्यः ग्रहर्क्षाण्यम्बुगोलकाः। प्रभावन्तोहि दृश्यन्तेसूर्य्यरश्मिप्रदोपिताः” सू॰ सि॰।

६ गोलोके न॰
“यद्रूपंगोलकं धाम तद्रूपं नास्ति मामके” तन्त्रसा॰। जारज-गोलकस्य संस्कारार्हता कुण्डशब्दे

२०

८७ पृ॰ उक्ता।

७ इन्द्रियाधिष्ठानभेदे न॰। चक्षुर्गोलकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक¦ m. (-कः)
1. A wooden ball for playing with, or any thing globu- lar, a sphere, a globe, &c.
2. A widow's bastard.
3. A water jar.
4. Gum myrrh,
5. Pease. n. (-कं) The heaven of KRISHNA. E. कन् added to the preceding. गुड-ण्वुल् डस्य लः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलकः [gōlakḥ], [गुड् ण्वुल डस्य लः]

A ball, globe; भूगोलक- विशेषं नामरूपमानलक्षणतो व्याख्यास्यामः Bhāg.5.16.4.

A wooden ball for playing with.

A globular waterjar.

A widow's bastard; परदारेषु जायेते द्वौ सुतौ कुण्ड- गोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ Ms.3.174.

A conjunction of six or more planets in one sign.

Glans penis.

Molasses.

Gum myrrh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक m. a ball or globe BhP. v , 16 , 4 VS. xxxi , 22 Sch. etc.

गोलक m. a ball for playing with Hariv. 15549

गोलक m. glans penis Sa1y. on AitBr. i , 20

गोलक m. a kind of pease(= पलाश) Gobh. iv , 4 , 26 S3a1n3khGr2. iv , 19 , 4

गोलक m. myrrh L.

गोलक m. a globular water-jar L.

गोलक m. a kind of dish Gal.

गोलक m. a widow's bastard Mn. iii , 156 and 174 MBh. iii , 13366

गोलक m. the conjunction of all the planets in one sign VarBr2. xii , 3 and 19

गोलक m. N. of a pupil of देव-मित्रVa1yuP. i , 60 , 64

गोलक n. a ball or globe Nya1yam. Sch.

गोलक n. = गो-लोक, Tantr.

गोलक n. (used for playing) HParis3.

गोलक n. the jujube Gal.

गोलक n. for गोधिकाSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of शाकल्य. वा. ६०. ६४.

"https://sa.wiktionary.org/w/index.php?title=गोलक&oldid=429135" इत्यस्माद् प्रतिप्राप्तम्