अकुतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुतः [akutḥ], adv. [न कुतः न. त.] Not from anywhere (in comp. only). -Comp. -चलः N. of Śiva (not movable from any cause). -भय a [नास्ति कुतो$पि भयं यस्य] secure, not threatened from any quarter, free from danger or fear, safe; मादृशानामपि ˚य: संचारो जातः U.2; यानि त्रीण्यकुता- भयानि च पदान्यासन्खरायोधने v. l for अपराङ्मुखाणि 5.34. (अकुत- श्चिद्भय also in the same sense.)

"https://sa.wiktionary.org/w/index.php?title=अकुतः&oldid=193868" इत्यस्माद् प्रतिप्राप्तम्