संकट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकट [saṅkaṭa], a.

Contracted, narrow, strait; संकटद्वारकाणि स्युरुच्छ्वासार्थं पुरस्य च Mb.12.69.44.

Impervious, impassable.

Full of, crowded with, beset with, hemmed in; संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता Mv.4.33; विषमशिलासंकटस्खलितवेगः V.2.8; U.1.8.

Pressed, made thin (कृशीकृत); कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसंकटैः Mb. 4.13.27.

Dangerous, critical.

टम् A narrow passage, defile, pass.

A difficulty, strait, risk, peril, danger; संकटेष्वविषण्णधीः K.; संकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे Ks.31.93. -Comp. -चतुर्थी N. of the fourth day in the dark half of श्रावण. -मुख a. narrow-mouthed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकट/ सं-कट mf( आ)n. (prob. Prakrit for सं-कृत; See. 2. वि-कटetc. ) " brought together " , contracted , closed , narrow , strait MBh. Ka1v. etc.

संकट/ सं-कट mf( आ)n. crowded together , dense , impervious , impassable MBh. Ma1rkP.

संकट/ सं-कट mf( आ)n. dangerous , critical MBh.

संकट/ सं-कट mf( आ)n. ( ifc. )crowded with , full of Ka1d.

संकट/ सं-कट m. N. of a partic. personification (a son of ककुभ्) BhP.

संकट/ सं-कट m. of a man Ra1jat.

संकट/ सं-कट m. of a gander or flamingo Katha1s. Pan5cat. Hit.

संकट/ सं-कट n. a narrow passage , strait , defile , pass MBh. Ka1v. etc. , a strait , difficulty , critical condition , danger to or from( comp. ; See. प्रा-ण-स्) ib.

"https://sa.wiktionary.org/w/index.php?title=संकट&oldid=505126" इत्यस्माद् प्रतिप्राप्तम्