अंहूरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहूरण [aṃhūraṇa], a. (Ved.) distressing, troublesome; sinful; straitened; Rv.6.47.2. -णम् A sin, distress; Rv.1.15.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहूरण mf( आ)n. distressing RV. vi , 47 , 20

अंहूरण n. distress RV. i , 105 , 17 AV.

"https://sa.wiktionary.org/w/index.php?title=अंहूरण&oldid=193712" इत्यस्माद् प्रतिप्राप्तम्