अंसभार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस(से)भार¦ पु॰ अंसे धृतः भारः शा॰ त॰ वा अलुक्। स्कन्धधृतभारे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसभार/ अंस--भार m. a burden on the shoulder , ( g. भस्त्रा-दिSee. )

"https://sa.wiktionary.org/w/index.php?title=अंसभार&oldid=483627" इत्यस्माद् प्रतिप्राप्तम्