अकर्म्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मा, [न्] त्रि, (नास्ति कम्म यस्य । बहु- ब्रीहिः । कार्य्याक्षमः । निष्कर्म्मा । कार्य्यानुप- युक्तः ॥ (क्रियामन्दः । कुकर्म्मा । स्वेच्छाचारी)

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मा&oldid=109742" इत्यस्माद् प्रतिप्राप्तम्