अकण्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकण्ठ/ अ-कण्ठ mfn. having no neck

अकण्ठ/ अ-कण्ठ mfn. having no voice , hoarse.

"https://sa.wiktionary.org/w/index.php?title=अकण्ठ&oldid=483649" इत्यस्माद् प्रतिप्राप्तम्